________________
लिङ्गानुशासनम् ।
३८५ आमलकम् । आम्रम् ॥ वृक्षजातिः स्त्रियामेव ॥ कचिदेवेदम् । हरीतकी ॥ वियजगत्सकृत्शकन्पृषत्शकृद्यकृदुदश्वितः॥ एते क्लीबाः स्युः ॥ नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि ॥ श्राद्धकुलिशदैवपीठकुण्डाकाङ्गदधिसक्थ्यक्ष्यास्यास्पदाकाशकण्वबीजानि ॥ एतानि क्लीवे स्युः ।। दैवं पुंसि च ॥ दैवम् । दैवः ॥ धान्याज्यसस्यरूप्यपण्यवर्ण्यधृव्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहhतूर्यसैन्यानि ॥ इदं धान्यमित्यादि ॥ द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि ॥ अक्षमिन्द्रये ॥ इन्द्रिये किम् । रथाङ्गादौ मा भूत् ॥ इति नपुंसकाधिकारः॥ ॥ स्त्रीपुंसयोः॥ अधिकारोऽयम् ॥ गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः ॥ इयमयं वा गौः ॥ मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः॥ इयमयं वा मृत्युः ॥ गुणवचनमुकारान्तं नपुंसकं च ॥ त्रिलिङ्गमित्यर्थः ॥ पटु । पटुः । पवी । अपत्यार्थस्तद्विते ॥ औपगवः । औपगवी ॥ इति स्त्रीपुंसाधिकारः॥॥ पुनपुंसकयोः॥ अधिकारोऽयम् ॥ घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकस्तलोहिताः ॥ अयं घृतः । इदं घृतम् ॥ श्रृङ्गार्घनिदाघोद्यमशल्यहढाः॥ अयं शृङ्गः । इदं शृङ्गम् ॥ ब्रजकुञ्जकुथकूर्चप्रस्थदर्भािधर्चदर्भपुच्छाः ॥ अयं व्रजः । इदं व्रजम् ॥ कबन्धौषधायुधान्ताः॥ स्पष्टम् ॥ दण्डमण्डखण्डशवसैन्धवपा
ङकाशकुशकाशाङ्कुशकुलिशाः॥ एते पुनपुंसकयोः स्युः । कुशो रामसुते दर्भे योके द्वीपे कुशं जले इति विश्वः । शलाकावाची तु स्त्रियाम् । तथा च जानपदादिसूत्रेणायोविकारे डीषि कुशी । दारुणि तु टाप् । कुशा । वानस्पत्याः स्थ ता मा यातेति श्रुतिः । अतः कृकमीति सूत्रे कुशाकर्णीष्विति प्रयोगश्च । व्याससूत्रे च । हानौ तूपायनशब्दे शेषत्वात्कुशाच्छन्द इति । तत्र शारीरकभाष्येऽप्येवम् । एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याप्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः ॥ गृहमेहदेहपट्टपटहाष्टापदाम्वुदककुदाश्च ॥ इति पुनपुंसकाधिकारः ॥ ॥ अवशिष्टलिङ्गम् ॥ अव्ययम् । कतियुष्मदस्मदः ॥ ष्णान्ता संख्या ॥ शिष्टा परवत् ॥ एकः पुरुषः । एका स्त्री । एवं कुलम् ॥ गुणवचनं च ॥ शुक्लः पटः । शुक्ला पटी । शुक्लं वस्त्रम् ॥ कृत्याश्च ॥ करणाधिकरणयोयुट् च ॥ सर्वादीनि सर्वनामानि ॥ स्पष्टार्थेयं त्रिसूत्री ॥ इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पाणिनीयलिङ्गानुशासनसूत्रवृत्तिः समाप्ता ।
॥ श्रीरस्तु ॥ ॥ समाप्तेयं सिद्धान्तकौमुदी ॥