________________
३८४
सिद्धान्तकौमुद्यम्
इयं छर्दिः । छद्यतेऽनेनेति । छादेधुरादिण्यन्तादर्चिशुचीत्यादिना इस् । इस्मन्नित्यादिना ह्रस्वः । पटलं छदिरित्यमरः । तत्र पटलसाहचर्याच्छदिषः क्लीवतां वदन्तोऽमरव्याख्यातार उपेक्ष्याः ॥ मुखनयन लोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधा नानि ॥ एतेषामभिधायकानि क्लीबे स्युः । मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रक्तम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रविणम् । अन्नमशनम् । अस्यापवादानाह त्रिसूत्रया || सीरार्थोदनाः पुंसि ॥ वक्रनेत्रारण्यगाण्डीवानि पुंसि च ॥ वक्रो वक्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ॥ अटवी स्त्रियाम् ॥ लोपधः ॥ कुलम् । कूलम् ॥ स्थलम् || तूलोपलतालकुसूलत रकम्बलदेवलावृषलाः पुंसि ॥ अयं तूलः ॥ शीलमूलमङ्गलसालकमलतलमुसलकुण्डल पललमृणालवालनिगलपलालबिडाल खिलशूलाः पुंसि च ॥ चात् क्लीवे । शीलं शील इत्यादि ॥ शतादिः संख्या ॥ शतम् । सहस्रम् । शतादिरिति किम् । एको द्वौ बहवः । संख्येति किम् । शतशृङ्गो नाम पर्वतः ॥ शतायुतप्रयुताः पुंसि च ॥ अयं शतः । इदं शतमित्यादि ॥ लक्षा कोटिः स्त्रियाम् ॥ इयं लक्षा । इयं कोटिः । वा लक्षा नितं च तदित्यमरात् क्लीवेऽपि । लक्षम् ॥ शङ्कुः पुंसि ॥ सहस्रः कचित् ॥ अयं सहस्रः । इदं सहस्रम् || मन्यच्कोऽकर्तरि ॥ मन्प्रत्ययान्तो व्यच्कः क्लीवः स्यान्न तु कर्तरि । वर्म । चर्म ॥ यच्कः किम् । अणिमा । महिमा । अकर्तरि किम् । ददाति इति दामा ॥ ब्रह्मन् पुंसि च ॥ अयं ब्रह्मा । इदं ब्रह्म ॥ नामरोमणी नपुंसके ॥ मन्यच्क इत्यस्यायं प्रपञ्चः ॥ असन्तो यचूकः ॥ यशः । मनः । तपः । व्यच्कः किम् । चन्द्रमाः || अप्सराः स्त्रियाम् ॥ एता अप्सरसः । प्रायेणायं बहुवचनान्तः ॥ त्रान्तः ॥ पत्रम् । छत्रम् || यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव ॥ भृत्रामित्रछात्रपुत्रमन्त्रवृत्र मेट्रोष्ट्राः पुंसि ॥ अयं भृत्रः । न मित्रममित्रः । तस्य मित्राण्यमित्रास्ते इति मात्रः । स्याताममित्रौ मित्रे चेति च । यत्तु द्विषोऽमित्र इति सूत्रे हरदतेनोक्तम् । अमेद्विषदित्यैौणादिक इच् । अमेरमित्रम् । मित्रस्य व्यथयेदित्यादौ मध्योदात्तस्तु चिन्त्यः । नञ्समासेऽप्येवम् । परवल्लिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति तत्प्रकृतसूत्रापर्यालोचनमूलकम् । खरदोषोद्भावनमपि नजो जरमरमित्रमृता इति षाष्ठसूत्रास्मरणमूलकमिति दिक् ॥ पत्रपात्र पवित्रसूत्रच्छत्राः पुंसि च बलकुसुमशुल्बपत्तनरणाभिधानानि ॥ बलं वीर्यम् ॥ पद्मकमलोत्पलानि पुंसि च पद्मादयः शब्दाः कुसुमाभिधायित्वेपि द्विलिङ्गाः स्युः । अमरोप्याह । वा पुंसि पद्मं नलिनमिति । एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरेण नेयः || आहवसंग्रामी पुंसि ॥ आजि: स्त्रियामेव ॥ फलजातिः ॥ फलजातिवाची शब्दो नपुंसकं स्यात् ।