________________
तद्धितेषु ठगधिकारः।
१३५ ४।५६ ॥ मडकवादनं शिल्पमस्य माड्डुकः । माड्डकिकः । झाझरः । झाझरिकः ॥ प्रहरणम् ।४।४।५७ ॥ तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥ परश्वधाहश्च ।४॥४॥ ५८॥ पारश्वधिकः ॥ शक्तियष्ट्योरीका ४१४५९॥ शाक्तीकः । याष्टीकः ।। अस्ति नास्ति दिष्टं मतिः।४।४।६०॥ तदस्येत्येव । अस्ति परलोकः इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥ शीलम् ।४।४।६१॥ अपूपभक्षणं शीलमस्य आपूपिकः ॥ छत्रादिभ्यो णः॥४॥४॥ ६२ ॥ गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥ कार्मस्ताच्छील्ये ६४१७२ ॥ कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धित इत्येव सिद्धे अकार्य ताच्छीलिके णेऽपि चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥ कर्माध्ययने वृत्तम् ।४।४।६३ ॥ प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥ बह्वच्पूर्वपदाट्ठञ् ।४।४।६४ ॥ प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥ हितं भक्षाः।४।४।६५ ॥ अपूपभक्षणं हितमस्मै आपूपिकः ॥ तदस्मै दीयते नियुक्तम् ।४।४।६६ ॥ अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥ श्राणामांसौदनाट्ठिठन् ।४।४।६७ ॥ श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संघातविगृहीतार्थम् । मांसौदनिकः । मासिकः । ओदनिकः ॥ भक्तादणन्यतरस्याम् ।४।४।६८॥ पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥ तत्र नियुक्तः।४।४।६९ ॥ आकरे नियुक्त आकरिकः ॥ अगारान्तान् ।४।४७०॥ देवागारे नियुक्तो देवागारिकः ॥ अध्यायिन्यदेशकालात् ।४।४७१ ॥ निषिद्धदेशकालवाचकाट्टक् स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।४।४७२॥ तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥ निकटे वसति ।४।४७३ ॥ नैकटिको भिक्षुः ॥ आवसथात् ष्ठल ।४।४७४ ॥ आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी। आकर्षात्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च । आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ षडिति सूत्रषट्रेन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥
॥ इति ठकोऽवधिः समाप्तः॥
१ छत्र, शिक्षा, प्ररोह, स्था, बुभुक्षा, चुरा, तितिक्षा, उपस्थान, कृषि, कर्मन् , विश्वधा, तपस् , सत्य, अनृत, विशिखा, भक्षा, उदस्थान, पुरोडा, विक्षा, चुक्षा, मन्द्र । इति छत्रादिः॥ . .