________________
प्रत्ययस्वरप्रक्रिया ।
३५७ दिद्विरुक्तौ परस्यान्त उदात्तः॥ पटुपटुः ॥ शेषं सर्वमनुदात्तम् ॥ शेषं नित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रायम् । दिवेदिवे ॥ फिट्सूत्रेषु तुरीयः पादः॥
॥ इति शान्तनवाचार्यप्रणीतानि फिसूत्राणि समाप्तानि ।। आद्युदात्तश्च ।३।१।३ ॥ प्रत्यय आयुदात्तः स्यात् । अमिः । कर्तव्यम् ॥ अनुदात्तौ सुप्पितौ ।।१।४॥ पूर्वस्यापवादः । यज्ञस्य न यो युच्छति ॥ शप्तिपोरनुदातत्वे खरितप्रचयौ ॥ चितः।।१।१६३ ॥ अन्त उदात्तः स्यात् ॥ चितः सप्रकृतेर्बह्वकजर्थम् * ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे । यके सरस्वतीमनु । तकत्सुते ॥ तद्धितस्य ।६।१।१६४ ॥ चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे जित्वरबाधनार्थमिदम् । कौञ्जायनाः ॥ कितः।६।१॥ १६५ ॥ कितस्तद्धितस्यान्त उदात्तः । यदानेयः ॥ तिसृभ्यो जसः।६।१।१६६ ॥ अन्त उदात्तः । तिस्रो द्यावः सवितुः ॥ सावेकाचस्तृतीयादिविभक्तिः ।६।१।१६८॥ साविति सप्तमीबहुवचनम् । तत्र य एकाच ततः परा तृतीयादिविभक्तिरुदात्ता । वाचा विरूपः । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य मा भूत् ॥ राज्ञो नु ते । एकाचः किम् । विदधते राजनि त्वे । तृतीयादिः किम् । न ददर्श वाचम् ॥ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।६।१।१६९ ॥ नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् । परमवाचा ॥ अञ्चेश्छन्दस्यसर्वनामस्थानम् ।६।१।१७० ॥ अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहून् ॥ उडिदम्पदाद्यप्पुम्रद्युभ्यः ।।१।१७६ ॥ एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा ॥ ऊठ्युपधाग्रहणं कर्तव्यम् * ॥ इह मा भूत् । अक्षावा । अक्षावे इदम् । एभिनृभिर्नृतमः । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदामोऽन्वादेशेऽशनुदात्तस्तृतीयादाविति सूत्रेणानुदात्तस्य अशो विधानात् । प्र ते बभ्रू । माभ्यां गा अनु । पद्दन्नोमासहृन्निश् इति षट् पदादयः । पद्भ्यां भूमिः । दद्भिर्न जिह्वा । अहरहर्जायते मासिमासि । मनश्चिन्मे हृद आ । अप् । अपां फेनेन । पुम् । अभ्रातेव पुंसः । रै । राया वयम् । रायो धर्ता विवखतः । दिव् । उप त्वाने दिवेदिवे ॥ अष्टनो दीपोत् ।६।१।१७२ ॥ शसादिविभक्तिरुदात्ता । अष्टाभिर्दशभिः ॥ शतुरनुमो नद्यजादी ।६।१।१७३ ॥ अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा जानती । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिरित्यायुदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुर्लसार्वधातुक इति निघातः ॥ उदात्तयणो हल्पूर्वात् ।६।१।१७४ ॥ उदात्तस्थाने यो यण हल्पूर्वस्तस्मात्परा नदी शसादि