________________
स्त्रीप्रत्ययाः ।
४५ हि आतः स्थाने इत्यनुवृत्तं खशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् । नाप्यन्येषामव्यभिचारात् । खशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां खिका परमखिकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका । एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका । ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःखिका ॥ अभाषितपुंस्काच ॥४८॥ एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्टा अखटिका । शैषिके कपि तु विकल्प एव ॥ आदाचार्याणाम् ।७३४९॥ पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । उक्तपुंस्कात्तु शुभिका ॥ अनुपसर्जनात् ।४।१।१४ ॥ अधिकारोऽयं यूनस्तिरित्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥ टिड्डाणद्वयसज्दन्नमात्रच्तयपठकठक
अक्करपः।४।१।१५॥ अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनत्वान्नेह । बहुकुरुचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन लाश्रयमनुबन्धकार्य नादेशानामिति ज्ञापनान्न भवति । भःशानचः शित्त्वेन कचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसि । ऊरुदनी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ ताच्छीलिके णेऽपि ॥ चौरी । ननजीककूख्युस्तरुणतलुनानामुपसंख्यानम् * ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढयङ्करणी । तरुणी । तलुनी ॥ यत्रश्च ।४।१।१६॥ यत्रन्तास्त्रियां ङीप्स्यात् । अकारलोपे कृते ॥ हलस्तद्धितस्य ।६।४।१५०॥ हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ॥ अनपत्याधिकारस्थान्न ङीप् ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह देवस्यापत्यं दैव्या । देवाद्यअञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥ प्राचां ष्फ तद्धितः।४।१।१७॥ यजन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥ षः प्रत्ययस्य ।।३।६॥ प्रत्ययस्यादिः षः इत्स्यात् ॥ आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ।।१२॥ प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वेति षिद्गौरे वक्ष्यमाणो ङीषु । गाायणी ॥ सर्वत्र लोहितादिकतन्तेभ्यः ।४।१११८॥ लोहितादिभ्यः कतशब्दान्तेभ्यो यजन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥ कौरव्यमाण्डूकाभ्यां च ।४।१।१९ ॥ आभ्यां प्फः स्यात् । टापूङीपोरपवादः । कुर्वादिभ्यो ण्यः । कौरव्यायणी । ढक् च मण्डूकादित्यण् । माण्डूकायनी ॥ आसुरेरुपसंख्यानम् * ॥ आसुरायणी ॥ वयसि प्रथमे ।४।१।२०॥ प्रथमवयोवाचिनोऽ
१. गर्गाद्यन्तर्गणो लोहितादिः। कतन्तशब्दे तत्रादीना बहुव्रीहिस्तत्पुरुषश्च । कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते । पूर्वोत्तरौ तदन्तादी फाणौ तत्र प्रयोजनम् ॥