________________
३२६
सिद्धान्तकौमुद्याम् क्त्वेति वेट् । क्लिशित्वा । क्लिष्ट्वा । उदित्वा । उषित्वा । रुदविदेति कित्त्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥ नोपधात्थफान्ताद्वा ।१।२।२३ ॥ सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥ वञ्चिलुश्यतश्च ।।२।२४ ॥ सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥ तृषिमृषिकृशेः काश्यपस्य ।१।२।२५ ॥ एभ्यः सेट क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधादिति वा कित्त्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधाकिम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट् । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायामिति नित्यमिट् । अञ्चित्वा । गतौ तु अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहन इतीट् । विमोहने तु लुब्ध्वा ॥ जूतश्योः क्त्वि ७२५५॥ आभ्यां परस्य क्त्व इट् स्तात् । जरित्वा । जरीत्वा । व्रश्चित्वा ॥ उदितो वा ७।२।५६ ॥ उदितः परस्य इड्डा । शमित्वा । अनुनासिकस्य वीति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥ क्रमश्च क्त्वि ।६।४।१८ ॥ क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्चेति वेट् । पवित्वा । पूत्वा ॥ जान्तनशां विभाषा ।।४।३२ ॥ जान्तानां नशेश्च नलोपो वा स्यात् । क्त्वि परे । भक्त्वा । भक्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोरिति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्चेतीट् पक्षे । नशित्वा ॥ झलादाविति वाच्यम् * ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे । अक्त्वा । अङ्क्त्वा । जनसनेत्यात्वम् । खात्वा । खनित्वा । यतिस्यतीतीट् इत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातेर्हिः । हित्वा ॥ जहातेश्व क्त्वि ४१४३॥ हित्वा । हाङस्तु हात्वा । अदो जग्धिः । जग्ध्वा ॥ समासेऽनपूर्वे क्त्वो ल्यप् ७११३७ ॥ अव्ययपूर्वपदे अनसमासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदासाश्रयणान्नेह । परमकृत्वा ॥ षत्वतुकोरसिद्धः ।६।।८६ ॥ षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् । इह षत्वं न । अधीत्य । प्रेत्य । इखस्येति तुक् ॥ वा ल्यपि ।।४॥३८॥ अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्लयपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तानिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः । अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते । जग्धिविधौ ल्यग्रहणात् । तेन हित्वदत्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रदाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छय । प्रदीव्य । प्रपठ्य ॥ न ल्यपि
४६९॥ ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनोतीत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः ।
HitHHHHHHHHH