________________
तिङन्ते तुदादयः ।
२२३ मोहने ॥ विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति ॥ १४ ॥ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । रिफति । रिरेफ । रिहित्येके । शिशुं न विप्रा मतिभी रिहन्ति ॥ १५ ॥ तृप तृम्फ तृप्तौ ॥ आद्यः प्रथमान्तः । द्वितीयो द्वितीयान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता । स्पृशमशेति सिज्विकल्पः । पौषादिकस्यैव । अङपवादत्वात् । तेनात्र नित्यं सिच् । अतीत् । तृम्फति । शस्य ङित्त्वादनिदितामिति नलोपे ॥ शे तृम्फादीनां नुम्वाच्यः * ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृप्यात् ॥ १७ ॥ तुप तुम्प तुफ तुम्फ हिंसायाम् । तुपति तुम्पति । तुफति तुम्फति ॥ २१ ॥ दृप हम्फ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितीयो द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति ॥ २३ ॥ ऋफ ऋम्फ हिंसायाम् । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार ॥ २५ ॥ गुफ गुम्फ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ ॥ २७ ॥ उभ उम्भ पूरणे । उभति । उवोभ । उम्भति । उम्भांचकार ॥ २९ ॥ शुभ शुम्भ शोभार्थे । शुभति । शुम्भति ॥ ३१ ॥ हभी ग्रन्थे । दृभति ॥ ३२ ॥ नृती हिंसाग्रन्थनयोः । चर्तिता । सेसिचीति वेट् ॥ चर्तिष्यति । चय॑ति । अचर्तीत् ॥ ३३ ॥ विध विधाने । विधति । वेधिता ॥ ३४ ॥ जुड गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति ॥ ३५॥ मृड सुखने । मृडति । मर्डिता ॥ ३६ ॥ पृड च । पृडति ॥ ३७ ॥ पृण प्रीणने । पृणति । पपर्ण ॥ ३८ ॥ वृण च । वृणति ॥ ३९ ॥ मृण हिंसायाम् ॥ ४० ॥ तुण कौटिल्ये । तुतोण ॥ ४१ ॥ पुण कर्मणि शुभे । पुणति ॥ ४२ ॥ मुण प्रतिज्ञाने ॥ ४३ ॥ कुण शब्दोपकरणयोः ॥४४ ॥ शुन गतौ ॥ ४५ ॥ Tण हिंसागतिकौटिल्येषु ॥ ४६॥ घुण घूर्ण भ्रमणे ॥ ४८ ॥ षुर ऐश्वर्यदीत्योः । सुरति । सुषोर । आशिषि सूर्यात् ॥ ४९॥ कुर शब्दे । कुरति । कुर्यात् । अत्र न भकुर्छरामिति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः ॥ ५० ॥ खुर छेदने ॥ ५१ ॥ मुर संवेष्टने ॥ ५२ ॥ क्षुर विलेखने ॥ ५३ ॥ घुर भीमार्थशब्दयोः ॥ ५४ ॥ पुर अग्रगमने ॥ ५५ ॥ वृह उद्यमने । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये ॥ ५६ ॥ तह स्तह तह हिंसार्थाः । तृहति । ततस् । स्तृहति । तस्तर्ह । स्तर्हिता । स्ता । अतुंहीत् । अता त् अतार्दाम् ॥ ५९ ॥ इष इच्छायाम् । इषुगमीति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् ॥ ६० ॥ मिष स्पर्धायाम् । मिषति मेषिता ॥ ६१ ॥ किल श्वैत्यक्रीडनयोः ॥ ६२ ॥ तिल स्नेहने ॥ ६३ ॥ चिल वसने ॥ ६४ ॥ चल विलसने ॥ ६५॥ इल स्वप्नक्षेपणयोः ॥ ६६ ॥ विल संवरणे । दन्त्योष्ठ्यादिः ॥ ६७ ॥ बिल भेदने । ओष्ठ्यादिः ॥ ६८ ॥ णिल गहने ॥ ६९ ॥ हिल भावकरणे ॥ ७० ॥ शिल षिल उछे ॥ ७२ ॥ मिल श्लेषणे ॥ ७३ ॥ लिख अक्षरविन्यासे । लिलेख ॥ ७४ ॥ कुट कौटिल्ये । गाङ्कुटा