________________
४३६
सिद्धान्तकौमुद्याम् । जोडम् ) जहिस्तम्बम् (जहिस्तम्बः) ( उज्जहिस्तम्बम् ) । आख्यातमाख्यातेन क्रियासातत्ये । अनीतपिबता पचतभृजता खादतमोदता खादतवमता (खादताचमता ) आहरनिवपा आहरनिष्किरा (आवपनिष्किरा) उत्पचविपचा भिन्धिलवणा कृन्धिविचक्षणा पचलवणा पचप्रकूटा ॥ आकृतिगणोऽयम् ॥ तेन । अकुतोभयः कान्दिशीकः (कान्देशीकः) आहोपुरुषिका अहमहमिका यदृच्छा एहिरेयाहिरा उन्मजावमजा द्रव्यान्तरम् आवश्यकार्यम् ॥ इत्यादिमयूरव्यंसकादयः॥९॥ __ ६६ याजकादिभिश्च ।२।२।९ ॥ याजक पूजक परिचारक परिवेषक (परिषेचक) स्थापक अध्यापक उत्साहक उद्वर्तक होतृ भर्तृ रथगणक पत्तिगणक ॥ इति याजका. दयः॥१०॥
८४ राजदन्तादिषु परम् ।२।२।३१ ॥ राजदन्तः अग्रेवणम् लिप्तवासितम् नमः मुषितम् सिक्तसंमृष्टम् मृष्टलुञ्चितम् अवक्लिन्नपक्वम् अर्पितोतम् ( अर्पितोप्तम् ) उप्तगाढम् उलूखलमुसलम् तण्डुलकिण्वम् दृषदुपलम् आरडायनि (आरग्वायनबन्धकी) चित्ररथबाह्रीकम् अवन्त्यश्मकम् शूद्रार्यम् स्नातकराजानौ विष्वक्सेनार्जुनौ अक्षिध्रुवम् दारगवम् शब्दार्थों धर्मार्थी कामार्थो अर्थशब्दौ अर्थधर्मी अर्थकामौ वैकारिमतम् गाजवाजम् (गोजवाजम् ) गोपालिधानपूलासम् (गोपालधानीपूलासम् ) पूलासकारण्डम् (पूलासककुरण्डम् ) स्थूलासम् (स्थूलपूलासम् ) उशीरबीजम् [जिज्ञास्थि ] सिञ्जास्थम् (सिञ्जाश्वत्थम् ) चित्रास्वाती (चित्रखाती) भार्यापती दंपती जंपती जायापती पुत्रपती पुत्रपशू केशश्मशू शिरोबीजु (शीरोबीजम् ) शिरोजानु सर्पिर्मधुनी मधुसर्पिषी [ आद्यन्तौ ] अन्तादी गुणवृद्धी वृद्धिगुणौ ॥ इति राजदन्तादिः॥११॥
८३ वाहिताच्यादिषु ।२।२।३७ ॥ आहिताग्नि जातपुत्र जातदन्त जातश्मश्रु तैलपीत धृतपीत [ मद्यपीत ] ऊढभार्य गतार्थ ॥ आकृतिगणोऽयम् ॥ तेन गडुकण्ठ अस्युद्यत ( अरमुखत ) दण्डपाणिप्रभृतयोपि ॥ इत्याहिताम्यादयः ॥ १२॥
७० कडाराः कर्मधारये ।२।२।३८ ॥ कडार गडुल खञ्ज खोड काण कुण्ठ खलति गौर वृद्ध भिक्षुक पिङ्ग पिङ्गुल ( पिङ्गल) तड तनु [ जठर ] बधिर मठर कञ्ज वर्बर ॥ इति कडारादयः॥१३॥
५६ * नौकाकान्नशुकशृगालवर्जेषु ।२।३।१७ ॥ नौ काक अन्न शुक शृगाल ॥ इति नावादयः॥१४॥ ___ ५४ * प्रकृत्यादिभ्य उपसंख्यानम् * ॥२॥३॥१८॥ प्रकृति प्राय गोत्र सम विषम द्विद्रोण पञ्चक साहस्र ॥ इति प्रकृत्यादयः ॥१५॥
८५ गवाश्वप्रभृतीनि च ।२।४।११ ॥ गवाश्वम् गवाविकम् गवैडकम् अजाविकम् [अजैडकम् ] कुब्जावामनम् कुजाकिरातम् पुत्रपौत्रम् श्वचण्डालम् स्त्रीकुमारम् दासीमाणवकम् ।