________________
कृदन्ते उणादिषु चतुर्थः पादः ।
३१३ सिनोतेर्दीर्घः । सीमा । सीमानौ । सीमानः । पक्षे डाप् । सीमे । सीमाः । व्येोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा । पापम् । धाम परिमाणं तेजश्च ॥ मिथुने मनिः॥ उपसर्गक्रियासंबन्धो मिथुनम् । खरार्थमिदम् । सुशर्मा ॥ सातिभ्यां मनिन्मनिणौ ॥ स्यति । साम । सामनी ॥ आत्मा ॥ हनिमशिभ्यां सिकन् ॥ हंसिका हंसयोषिति । मक्षिका ॥ कोररन् ॥ कवरः ॥ गिर उडच् ॥ गरुडः ॥ इन्देः कमिनलोपश्च ॥ इदम् ॥ कायतेर्डिमिः ॥ किम् ॥ सर्वधातुभ्यष्ट्रन् ॥ वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्निति हखत्वम् । छादनाच्छत्रम् ॥ भ्रसूजिगमिनमिहनिविश्यशां वृद्धिश्च ॥ भ्राष्ट्रः । गात्रं शकटम् । नान्नं स्तोत्रम् । हात्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ॥ दिवे[च ॥ द्यौत्रं ज्योतिः ॥ उषिखनिभ्यां कित् ॥ उष्ट्रः । खात्रं खनित्रं जलाधारश्च ॥ सिविमुच्योष्टरू च ॥ सूत्रम् । मूत्रम् ॥ अमिचिमिदिशसिभ्यः क्त्रः॥ अन्त्रम् । चित्रम् । मित्रम् । शस्त्रम् ॥ पुवो हखश्च ॥ पुत्रः ॥ स्त्यायतेइँट् ॥ स्त्री ॥ गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः॥ गोत्रं स्यान्नामवंशयोः । गोत्रा पृथिवी । धत्रं गृहम् । वेत्रम् । पक्रम् । वक्रम् । यन्त्रम् । सत्रम् । क्षत्रम् ॥ हुयामाश्रुभसिभ्यस्त्रन् ॥ होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ॥ गमेरा च ॥ गात्रम् ॥ दादिभ्यश्छन्दसि ॥ दात्रम् । पात्रम् ॥ भूवादिगृभ्यो णित्रन् । भावित्रम् । वादित्रम् । गारित्रमोदनम् ॥ चरेवृत्ते ॥ चारित्रम् ॥ अशिनादिभ्य इत्रोत्रौ ॥ अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् । वरुत्रं प्रावरणम् ॥ अमेर्दिषिति चित् ॥ अमित्रः शत्रुः ॥ आः समिनिकषिभ्याम् ॥ संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । खरादित्वादव्ययत्वम् । समया । निकषा ॥ चित्तेः कणः कश्च ॥ बाहुलकाद्गुणः । चिक्कणं मसृणं स्निग्धम् ॥ सूचेः स्मन् ॥ सूक्ष्मम् ॥ पातेईम्सुन् ॥ पुमान् ॥ रुचिभुजिभ्यां किष्यन् ॥ रुचिष्य मिष्टम् । भुजिष्यो दासः ॥ वसेस्तिः॥ वस्ति भेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ॥ सावसेः॥ खस्ति । खरादिपाठादव्ययत्वम् ॥ वौ तसेः॥ वितस्तिः ॥ पदिप्रथिभ्यां नित् ॥ पत्तिः । प्रथितिः । तितुत्रेष्वग्रहादीनामितीट् ॥ दृणातेह्रखश्च ॥ इतिः ॥ कृतृकृपिभ्यः कीटन् ॥ किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ॥ रुचिवचिकुटिभ्यः कितच् ॥ रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् ॥ कुडिकुषिभ्यां क्मलन् ॥ कुड्मलम् । कुष्मलम् ॥ कुषलेश्च ॥ कुल्मलं पापम् ॥ सर्वधातुभ्योऽसुन् ॥ चेतः । सरः । पयः । सदः ॥ रपेरत एच ॥ रेपोऽवद्यम् ॥ अशेर्देवने युट् च ॥ देवने स्तुतौ । यशः ॥ उब्जेबले बलोपश्च ॥ ओजः ॥ श्वेः संप्रसारणं च ॥ शवः। शवसी । बलपर्यायोऽयम् ॥ श्रयतेः खाङ्गे शिरः