________________
३१४
सिद्धान्तकौमुद्याम् किच ॥ श्रयतेः शिर आदेशोऽसुन् किच्च । शिरः । शिरसी ॥ अर्तेरुच्च ॥ उरः ॥ व्याधौ शूटू च ॥ अर्शो गुदव्याधिः ॥ उदके नुट् च ॥ अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ॥ इण आगसि ॥ एनः ॥ रिचेधने घिच्च ॥ चात्प्रत्ययस्य नुद। घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ॥ चायतेरन्ने हखश्च ॥ चनो भक्तम् ॥ वृशी
भ्यां रूपखाङ्गयोः पुट् च ॥ वो रूपम् । शेपो गुह्यम् ॥ स्रुरीभ्यां तुट् च ॥ स्रोतः । रेतः ॥ पातेले जुट् च ॥ पाजः । पाजसी ॥ उदके थुट् च ॥ पाथः ॥ अन्ने च ॥ पाथो भक्तम् ॥ अदेर्नुम्धौ च ॥ अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ॥ स्कन्देश्च वाङ्गे ॥ स्कन्दः । स्कन्दसी ॥ आपः कर्माख्यायाम् ॥ कर्माख्यायां इखो नुट् च वा । अग्नः । अपः । बाहुलात् । आपः । आपसी ॥ रूपे जुट् च ॥ अब्जो रूपम् ॥ उदके नुम्भौ च ॥ अम्भः ॥ नहेर्दिवि भश्च ॥ नभः ॥ इण आग अपराधे च ॥ आगः पापापराधयोः ॥ अमेहुंक्च ॥ अंहः ॥ रमेश्च ॥ रंहः ॥ देशे ह च ॥ रमन्तेऽस्मिन् रहः ॥ अभ्यञ्जियुजिभृजिभ्यः कुश्च ॥ एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ॥ भूरञ्जिभ्यां कित् ॥ भुवः । रजः ॥ वसेर्णित् ॥ वासो वस्त्रम् ॥ चन्देरादेश्च छः॥ छन्दः ॥ पचिवचिभ्यां सुट् च ॥ पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ॥ वहिहाधाभ्यश्छन्दसि ॥ वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोरातो युगिति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः। देवो नयः पृथिवीं विश्वाधायाः। अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ॥ इण आसिः ॥ अयाः वह्निः । खरादिपाठादव्ययत्वम् ॥ मिथुनेऽसिः॥ पूर्ववच्च सर्वम् ॥ उपसर्गविशिष्टो धातुर्मिथुनं तत्रासुनोऽपवादोऽसिः खरार्थः यस्य धातोर्यत्कार्य असुन्प्रत्यये उक्तं तदत्रापि भवतीत्यर्थः । सुयशाः ॥ नञि हन एह च ॥ अनेहा । अनेहसौ ॥ विधाञो वेध च ॥ विदधातीति वेधाः ॥ नुवो धुट् च ॥ नोधाः ॥ गतिकारकोपपदयोः पूर्वपदप्रकृतिवरत्वं च ॥ असिः स्यात् । सुतपाः । जातवेदाः । गतिकारकोपपदात् कृदित्युत्तरपदप्रकृतिवरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् । चन्द्रे मो डित् ॥ चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ॥ वयसि धात्रः॥ वयोधास्तरुणः ॥ पयसि च ॥ पयोधाः समुद्रो मेघश्च ॥ पुरसि च ॥ पुरोधाः ॥ पुरूरवाः॥ पुरुशब्दस्य दी? रौतेरसिश्च निपात्यते ॥ चक्षेबहुलं शिच ॥ नृचक्षाः ॥ उषः कित् ॥ उषः ॥ दमेनसिः॥ सप्ताचिर्दमुनाः ॥ अङ्गतेरसिरिरुडागमश्च ॥ अङ्गिराः ॥ सर्तेरप्पूर्वादसिः ॥ अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ॥ विदिभुजिभ्यां