________________
साधारण वरप्रक्रिया ।
च |८|३|१०९ ॥ पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ॥ विव्यभिभ्योऽड्व्यवाये वा छन्दसि | ८|३|११९ ॥ सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ॥ छन्दस्यृदवग्रहात् |८|४| २३ || ऋकारान्तादवमहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ॥ नश्च धातुस्योरुषुभ्यः | ८|४|२७ ॥ धातुस्थात् । अग्ने रक्षा णः । शिक्षा णो अस्मिन् । उरु णस्कृधि । अभीषु णः । मो षु णः ॥ ॥ इत्यष्टमोऽध्यायः ॥ ॥ इति वैदिकी प्रक्रिया समाप्ता ॥
३४९
॥ अथ खरप्रक्रिया ॥
अनुदात्तं पदमेकवर्जम् । ६ । १ । १५८ ॥ परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः । अत्र सनाद्यन्ता इति धातुत्वे धातुखरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ॥ सतिशिष्टखरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् * ॥ तेनोक्तोदाहरणे गुपेर्धातुखर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्यत्रेति किम् । यज्ञं यज्ञमभिवृधे गृणीतः । अत्र सतिशिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव | अनुदात्तस्य च यत्रोदात्तलोपः । ६।१।१६१ ॥ यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् । अत्र ङीबुदात्तः ॥ चौ |६|१|१२२ ॥ लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिखरापवादः । देवद्रीचीं नयत देवयन्तः ॥ अतद्धित इति वाच्यम् * ॥ दाधीचः । माधूचः । प्रत्ययखर एवात्र || आमन्त्रितस्य च । ६।१।१९८ ॥ आमन्त्रितस्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुणमित्र देवाः || आमन्त्रितस्य च |८|१|१९ ॥ पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरखति । अपादादौ किम् । शुतुद्र स्तोमम् ॥ आमन्त्रितं पूर्वमविद्यमानवत् ॥ अग्न इन्द्र । अत्रेन्द्रादीनां निघातो न पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् ॥ नाम समानाधिकरणे सामान्यवचनम् ॥ समानाधिकरणे आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजखिन् । अग्ने त्रातः । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अन्ये देवि सर - स्वति ॥ विभाषितं विशेषवचने ॥ अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । देवीः षळुवरुरु नः कृणोत । अत्र देवीनां विशेषणं षडिति । देवाः शरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ॥ सुबामन्त्रिते पराङ्गवत्स्वरे | २|१|२ || सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्पती । शुभ इति शुभेः क्विवन्तात्षष्ठ्यन्तस्य
१ एभ्यः परस्य सुनोत्यादेः सस्याव्यवाये षत्वं वा । प्रकरणप्राप्तस्य षत्वमात्रस्य विकल्पः ॥ स्थान्निमित्तादुरुश ब्दात्सुशब्दाच्च परस्य नस् शब्दस्य नस्य णो भवति ॥
२ धातु