________________
३४८
सिद्धान्तकौमुद्याम् छवि नकारस्य रुर्वा । पशूस्तांश्चक्रे ॥ दीर्घादटि समानपादे ।८।३।९॥ दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । देवाँ अच्छा सुमती । महाँ इन्द्रो य ओजसा । उभयथेत्यनुवृत्तेर्नेह । आदित्यान्याचिषामहे ॥ आतोऽटि नित्यम् ।।३।३ ॥ अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः । तैत्तिरियास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ॥ स्वतवान्पायौ ।८।३। ११॥ रुर्वा । भुवस्तस्य खतवाँः पायुरग्ने ॥ छन्दसि वाऽप्रानेडितयोः ।८।२४९ । विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमानेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः । गिरिन विश्वतस्पृथुः । नेह । वसुनः पूर्व्यस्पतिः । अप्रेत्यादि किम् । अमिः प्र विद्वान् । पुरुषःपुरुषः॥ कः करत्करतिकृधिकृतेष्वनदितेः।८३३५०॥ विसर्गस्य सः स्यात् । प्रदिवो अपस्कः। यथा नो वस्यसस्करत् । सुपेशसस्करति । उरुणस्कृधि । सोमं न चारु मघवत्सु नस्कृतम् । अनदितेरिति किम् । यथा नो अदितिः करत् ॥ पञ्चम्याः परावध्यर्थे ।८।३।५१॥ पञ्चमीविसर्गस्य सः स्यादुपरिभावार्थे परिशब्दे परतः । दिवस्परि प्रथम जज्ञे । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः ॥ पातौ च बहुलम् ।८।३३५२॥ पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु ॥ षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ।८।। ५३ ॥ वाचस्पतिं विश्वकर्माणम् । दिवस्पुत्राय सूर्याय । दिवस्पृष्ठं भन्दमानः । तमसस्पारमस्य । परिवीत इळस्पदे । दिवस्पयोदिधिषाणाः। रायस्पोषं यजमानेषु ॥ इडाया वा
८॥३॥५४॥ पतिपुत्रादिषु परेषु । इळायास्पुत्रः । इळायाः पुत्रः । इळायास्पदे । इळायाः पदे ॥ निसस्तपतावनासेवने ।८।३।१०२॥ निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्त रक्षो निष्टप्ता अरातयः । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ॥ युष्मत्तत्ततक्षुष्वन्तःपादम् ।।३।१०३ ॥ पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्वं देव सवितः । तेभिष्ट्वा । आभिष्टे । अप्खने सधिप्टव । अमिष्टद्विश्वम् । द्यावापृथिवी निष्टतक्षुः । अन्तःपादं किम् । तदग्निस्तदर्यमा । यन्मआत्मनो मिन्दाभूदग्मिस्तत्पुनराहार्जातवेदा विचर्षणिः । अत्रामिरिति पूर्वपादस्यान्तो न तु मध्यः ॥ यजुष्येकेषाम् ।८।३।१०४॥ युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्वम् । अमिष्टे अग्रम् । अर्चिभिष्टताः । पक्षे अर्चिभिस्त्वमित्यादि ॥ स्तुतस्तोमयोश्छन्दसि ।८।३।१०५ ॥ नृभिष्टुतस्य । नृभिः स्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥ पूर्वपदात ।।३।१०६॥ पूर्वपदस्थानिमित्तात्परस्य सस्य षो वा । यदिन्द्रामी दिविष्ठः । युवं हि स्थः खर्पती ॥ सुञः।८।३।१०७ ॥ पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः । अभीषुणः ॥ सनोतेरन: ।८।३।१०८॥ गोषा इन्दो नृषा असि । अनः किम् । गोसनिः ॥ सहेः पृतनाभ्यां
१ अनकारान्तसनोतेरिणकुभ्यां परस्य सस्य षश्छन्दसि ॥