________________
कृदन्ते उणादिषु प्रथमः पादः ।
२९५ किभ्य उरच ॥ मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्करः । खजूरादित्वादकरोऽपि ॥ व्यथेः संप्रसारणं किच्च ॥ विथुरश्चोररक्षसोः ॥ मुकुरदर्दुरौ ॥ मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दृ विदारणे । धातोद्विवचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डादिभेदयोः॥ दर्दुरा चण्डिकायां स्याद्रामजाले च दर्दुरमिति विश्वः ॥ मदुरादयश्च ॥ उरजन्ता निपात्यन्ते । माद्यतेमुक् । मद्गुरो मत्स्यभेदः ॥ कब वर्णे । रुमागमः । कर्बुरः श्वेतरक्षसोः । बनातेः खजूरादित्वादूरोऽपि । बन्धू. रबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः ॥ कोकतेर्वा कुक् ॥ कुकुरः । कुकुरः ॥ असेरुरन् ॥ असुरः ॥ प्रज्ञाद्यण् । आसुरः ॥ मसेश्च ॥ पञ्चमे पादे मसेरूरन्निति वक्ष्यते ॥ मसूरा मसुरा ब्रीहिप्रभेदे पण्ययोषिति ॥ मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः ॥ मसूरी पापरोगे स्यादुपधाने पुनः पुमान् ॥ मसूरमसुरौ च द्वाविति विश्वः ॥ शावशेराप्तौ ॥ शु इति आश्वर्थे । श्वशुरः । पतिपत्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ॥ अविमह्योष्टिषच ॥ अविषः । महिषः ॥ अमेर्दीर्घश्च ॥ आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ॥ रुहेवृद्धिश्च ॥ रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ॥ तवेर्णिद्वा ॥ तवेति सौत्रो धातुः । तविषताविषावब्धौ खर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ॥ ननि व्यथेः॥ अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धराराव्योः ॥ किलेबुक च ॥ किल्बिषम् ॥ इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच ॥ इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् ॥ स्त्रियामपि । मन्दिरं मन्दिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः । मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष् शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ॥ अशर्णित् ॥ आशिरो वह्निरक्षसोः ॥ अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः ॥ अजेर्वीभावाभावः । अजिरमङ्गणम् । शशेरुपधाया इत्वम् । शिशिरं स्याहतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफस्य लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेवुक हूखत्वं च । स्थविरः । खदिरः बाहुलकात् शीङो बुक् ह्रखत्वं च । शिविरम् ॥ सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् ॥ सलति गच्छति निम्नमिति सलिलम् । कलिलम् । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ॥ कमेः पश्च ॥ कपिलः ॥ गुपादिभ्यः कित् ॥