________________
२९६
सिद्धान्तकौमुद्याम् गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ॥ मिथिलादयश्च ॥ मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ॥ पतिकठिकुठिगडिगुडिदंशिभ्य एरक् ॥ पतेरः पक्षी गन्ता च । कुठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गणेरो गुडकः । दशेरो हिंस्रः ॥ कुम्बेर्नलोपश्च ॥ कुबेरः ॥ शदेस्त च ॥ शतेरः शत्रुः ॥ मूलेरादयः॥ एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ॥ कबेरोतच पश्च ॥ कपोतः पक्षी ॥ भातेर्डवतुः॥ भातीति भवान् ॥ कठिचकिभ्यामोरन् ॥ कठोरः । चकोरः । किशोरादयश्च ॥ किम्पूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपश्च । किशोरोऽश्वशावः । सहोरः साधुः ॥ कपिगडिगण्डिकटिपटिभ्य ओलच् ॥ कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ॥ मीनातेरूरन् ॥ . मयूरः ॥ स्यन्देः संप्रसारणं च ॥ सिन्दूरम् ॥ सितनिगमिमसिसच्यविधाक्रुशिभ्यस्तुन् । सिनोतीति सेतुः । तितुत्रेति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तः । अर्धर्चादिः । ज्वरत्वरेत्यूठ् । तत्र कितीत्यनुवर्तत इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ॥ पः किच ॥ पिबतीति पितुर्वहौ दिवाकरे ॥ अर्तेश्च तुः॥ अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ॥ कमिमनिजनिगाभायाहिभ्यश्च ॥ एभ्य स्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भातुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ॥ चायः किः ॥ केतुर्ग्रहपताकयोः ॥ आप्नोतेह्रस्वश्च ॥ आप्तुः शरीरम् ॥ वसेस्तुन् ॥ वस्तु ॥ अगारे णिच्च ॥ वेश्मभूर्वास्तुरस्त्रियाम् ॥ कृतः कतुः ॥ ऋतुर्यज्ञः ॥ एधिवह्योश्च तुः॥ एधतुः पुरुषः । वहतुरनडान् ॥ जीवे. रातुः ॥ जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ॥ आतृकन् वृद्धिश्च ॥ जीवेरित्येव जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ॥ कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः॥ कः पुंसि करीषानौ कर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्वणिक् । खर्ज व्यथने । खजूः पामा ॥ मृजेणुणश्च ॥ मर्जूः शुद्धिकृत् ॥ वहो धश्च ॥ वधूर्जायास्नुषास्त्रीषु ॥ कषेश्छश्च ॥ कच्छूः पामा ॥ णित्कसिपद्यर्तेः॥ कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ॥ अणो डश्च ॥ आडूर्जलप्लवद्रव्यम् ॥ ननि लम्बेनेलोपश्च ॥ तुम्ब्यलाबूरुभे समे इत्यमरः ॥ के श्र एरङ् चास्य ॥ कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीवे पुंसि च ॥ त्रो दुट् च ॥ तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ॥ दरिद्रातर्यालोपश्च ॥ इश्व आश्च यौ तयोलोपः । दः कुष्ठप्रभेदः ॥ नृतिशृध्योः कूः ॥ नृतूनर्तकः । शृधूरपानम् ॥ ऋतरम्