________________
३३४
सिद्धान्तकौमुद्याम् लुललिटः ।।४।६॥ धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथाखं प्रत्ययाः । देवो देवेभिरागमत् । अत्र लोडर्थे लुङ् । इदं तेभ्योऽकरं नमः । लङ् । अमिमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार । अद्य म्रियत इत्यर्थः ॥ लिङर्थे लेट ३२४७॥ विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥ सिब्बहुलं लेटि ३३१॥३४॥ इतश्च लोपः परस्मैपदेषु ।३।४।९७ ॥ लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥ लेटोऽडाटौ ।३।४।९४ ॥ लेटः अट आट् एतावागमौ स्तस्तौ च पितौ ॥ सिब्बहुलं णिद्वक्तव्यः ॥ * ॥ वृद्धिः । प्र ण आयूंषि तारिषत् । सुपेशसस्करति जोषिषद्धि । आ साविषदर्शसानाय । सिप इलोपस्य चाभावे । पताति दिद्युत् । प्रियः सूर्ये प्रियो अमा भवाति ॥ स उत्तमस्य २४९८॥ लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥ आत ऐ ।।४।९५॥ लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते । आतामित्याकारस्य ऐकारः । विधिसामर्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् ॥ वैतोऽन्यत्र २४९६॥ लेट एकारस्य ऐ स्याद्वा आत ऐ इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते ॥ उपसंवादाशङ्कयोश्च ।।४।८॥ पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेजिह्मायन्तो नरकं पताम ॥ हलः नः शानज्झौ ॥ छन्दसि शायजपि ।३।१।८४ ॥ अपिशब्दाच्छानच् । ग्रहोर्भश्छन्दसीति हस्य भः । गृभाय जिह्वया मधु । बधान देव सवितः । अनिदितामिति बनाते लोपः । गृभ्णामि ते । मध्वा जभार ॥ व्यत्ययो बहुलम् ॥३॥१॥ ८५ ॥ विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्मस्य भेदति । भिनत्तीति प्राप्ते । जरसा मरते पतिः । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु । नयतेलोट् शप्सिपी द्वौ विकरणौ ॥ इन्द्रेण युजा तरुषेम वृत्रम् । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः सिप् शप् चेति त्रयो विकरणाः ॥ सुप्तिङपग्रहलिङ्गनराणां कालहलच्खरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ १ ॥ धुरि दक्षिणायाः । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मियुध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः । वियूयादिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लट् । तमसो गा अदुक्षत् । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः । मित्रा वयमिति प्राप्ते । खरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः। यङो यशब्दादारभ्य लिड्याशिष्यङिति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥ लिङयाशिष्य ।३।१।८६॥ आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम् । मन्त्रं वोचेमामये ॥ दृशे