________________
खरप्रक्रियायां फिटसूत्राणि ।
३५५ आदिरुदात्तः । काकः । वृकः । शुकेषु मे । प्राणिनां किम् । क्षीरं सर्पिर्मधूदकम् ॥ खय्युवर्ण कृत्रिमाख्या चेत् ॥ खयि परे उवर्णमुदात्तं स्यात् । कन्दुकः ॥ उनर्वन्नन्तानाम् ॥ उन । वरुणं वो रिशादसम् । ऋ। खसारं त्वा कृणवै । वन् । पीवानं मेषम् ॥ वर्णानां तणतिनितान्तानाम् ॥ आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥ हखान्तस्य हखमन ताच्छील्ये ॥ ऋद्वज्यं हखान्तस्यादिभूतं हखमुदात्तं स्यात् । मुनिः ॥ अक्षस्यादेवनस्य ॥ आदिरुदात्तः । तस्य नाक्षः । देवने तु । अक्षर्मा दीव्यः ॥ अर्धस्यासमद्योतने ॥ अ| ग्रामस्य । समेंऽशके तु अर्ध पिप्पल्याः ॥ पीतदर्थानाम् ॥ आदिरुदात्तः । पीतद्रुः सरलः ॥ ग्रामादीनां च ॥ ग्रामः । सोमः । यामः ॥ लुबन्तस्योपमेयनामधेयस्य ॥ चञ्चेव चञ्चा। स्फिगन्तस्येति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा ॥ न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् ॥ एषामुपमेयनानामादिरुदात्तो न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥ राजविशेषस्य यमन्वा चेत् ॥ यमन्वा वृद्धः । आङ्ग उदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥ लघावन्ते द्वयोश्च बह्वषो गुरुः ॥ अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः ॥ स्त्रीविषयवर्णाक्षुपूर्वाणाम् ॥ एषां त्रयाणामाधुदात्तः स्त्रीविषये । मल्लिका । वर्णे । श्येनी हरिणी। अक्षुशब्दात्पूर्वोऽस्त्येषां ते अक्षुपूर्वाः । तरक्षुः ॥ शकुनीनां च लघुपूर्वम् ॥ पूर्वं लघु उदात्तं स्यात् । कुक्कुटः । तित्तिरिः । खंजरीटः ॥ नर्तुप्राण्याख्यायाम् ॥ यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः ॥ धान्यानां च वृद्धक्षान्तानाम् ॥ आदिरुदात्तः । कान्तानाम् । श्यामाकाः । षान्तानाम । माषाः ॥ जनपदशब्दानामषान्तानाम् ॥ आदिरुदात्तः । केकयः ॥ हयादीनामसंयुक्तलान्तानामन्तः पूर्व वा ॥ हयिति हलसंज्ञा । पललम् । शललम् । हयादीनां किम् । एकलः । असंयुक्तेति किम् । मल्लः ॥ इगन्तानां च यषाम् ॥ आदिरुदात्तः । कृषिः॥
॥ इति फिट्सूत्रेषु द्वितीयः पादः॥ अथ द्वितीयं प्रागीषात् ॥ ईषान्तस्य हयादेरित्यतः प्राक् द्वितीयाधिकारः ॥ व्यचां प्रामकरात् ॥ मकरवरूढेत्यतः प्राक् त्र्यचामित्यधिकारः ॥ स्वाङ्गानामकुर्वादीनाम् ॥ कवर्गरेफवकारादीनि वर्जयित्वा व्यचां खाङ्गानां द्वितीयमुदात्तम् । ललाटम् । कुर्वादीनां तु । कपोलः । रसना । वदनम् ॥ मादीनां च ॥ मलयः । मकरः ॥ शादीनां शाकानाम् ॥ शीतन्या । शतपुष्पा ॥ पान्तानां गुवोंदीनाम् ॥ पादपः । आतपः । लध्वादीनां तु । अनूपम् । यचां तु । नीपम् ॥ युतान्यण्यन्तानाम् ॥ युते । अयुतम् । अनि । धमनिः । अणि । विपणिः ॥ मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिषु ॥ एषामादिर्द्वितीयो वोदात्तः । मकरः ।