________________
तद्धितेषु रक्तार्थकाः।
१११ इदादेशः स्यात्प्रत्ययसन्नियोगेन । यस्येति लोपात्परत्वादादिवृद्धिः । को ब्रह्मा देवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥ शुक्राद्धन् ।४।२।२६ ॥ शुक्रियम् ॥ अपोनप्नपान्नसृभ्यां घः ।४।२।२७ ॥ अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवता । प्रत्ययसन्नियोगेन तूक्तरूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रहीति प्रैषः ॥ छ च ।४।२।२८ ॥ योगविभागो यथासंख्यनिवृत्त्यर्थः । अपोनप्त्रीयम् । अपांनप्त्रीयम् ॥ शतरुद्राद्धश्च * ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोविधानसामर्थ्याद्विगो गनपत्ये इति न लुक् ॥ महेन्द्राद्धाणौ च ।४।२।२९ ॥ चाच्छः । महेन्द्रियं हविः । माहेन्द्रम् । महेन्द्रीयम् ॥ सोमाट् ट्यण् ।४।२।३० ॥ सौम्यम् । टित्वान्ङीप् ॥ सौमी ऋक् ॥ वायवृतुपित्रुषसो यत् ।४।२।३१ ॥ वायव्यम् । ऋतयम् ॥ रीकृतः।७४।२७ ॥ अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीडादेशः स्यात् । यस्येति च । पित्र्यम् । उषस्यम् ॥ द्यावापृथिवीशनासीरमरु त्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ।४।२।३२ ॥ चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । सुनासीरीयम् । सुनासीर्यम् ॥ अग्नेक् ।४।२।३३ ॥ आग्नेयम् ॥ कालेभ्यो भववत् ।४।२॥३४॥ मासिकम् । प्रावृषेण्यम् ॥ महाराजप्रोष्ठपदाहञ् । ।४।३५ ॥ माहाराजिकम् । प्रौष्ठपदिकम् ॥ देवताद्वन्द्वे च ।७३।२१ ॥ अत्र पूर्वोत्तरपदयोराद्यचो वृद्धिः स्यात् अिति णिति किति च परे । आनिमारुतम् ॥ नेन्द्रस्य परस्य ।७३।२२ ॥ परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्रामः ॥ दीर्घाच वरुणस्य ।७३।२३ ॥ दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आमिवारुणीमनड्डाहीमालभेत ॥ तदस्मिन्वति इति नवयज्ञादिभ्य उपसंख्यानम् * ॥ नावयज्ञिकः कालः । पाकयज्ञिकः ॥ पूर्णमासादण् वक्तव्यः । पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥ पितृव्यमातुलमातामहपितामहाः ।४।२।३६ ॥ एते निपात्यन्ते ॥ पितुर्धातरि व्यत् * ॥ पितुर्भ्राता पितृव्यः ॥ मातुडुलच् * ॥ मातुता मातुलः ॥ मातृपितृभ्यां पितरि डामहच् * ॥ मातुः पिता मातामहः । पितुः पिता पितामहः ॥ मातरि षिच्च * ॥ मातामही । पितामही । अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः * ॥ सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् ॥ तिलान्निष्फलात्पिञ्जपेजौ * ॥ तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः ॥ पिञ्जश्छन्दसि डिच्च * ॥ तिल्पिञ्जः ॥ तस्य समूहः ।४।३७॥ काकानां समूहः काकम् । बाकम् ॥ भिक्षादिभ्योऽण् । ४।२।३८ ॥ भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥ इनण्यनपत्ये ।६।३।१६४ ॥ अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् ।
१ मिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन् , सहस्र, युवति, पदाति, पद्धति, अर्थवत्, दक्षिणा,भरत, विषय, श्रोत्र । इति भिक्षादिः॥