________________
4
२१४
- सिद्धान्तकौमुद्याम् जिभी भये । बिभेति ॥ भियोऽन्यतरस्याम् ।।४।११५ ॥ इकारः स्याद्धलादौ किति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । विभयांचकार । बिभाय । भेता ॥२॥ ही लज्जायाम् ॥ जिहेति । जिहीतः । जिहियति । जिहूयांचकार । जिहाय ॥ ३॥ पृ पालनपूरणयोः ॥ अर्तिपिपोश्च ।७४७७॥ अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ ॥ उदोष्टयपूर्वस्य ।।१।१०२॥ अङ्गावयवौष्ठ्यपूर्वो य ऋत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि चेति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ऋच्छत्यूतामिति गुणे प्राप्ते ॥ शृदृप्रां इखो वा । ४॥१२॥ एषां किति लिटि हखो वा स्यात् । पक्षे गुणः । पप्रतुः । पपुः । पपरतुः । पपरुः । परीता । परिता । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । हखान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि, प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्वं शरणम् ॥ ४ ॥ डुभृञ् धारणपोषणयोः ॥ भृशामित् ७४७६॥ भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद् द्वित्वेत्वे । बिभरामास । बभार । बभर्थ । बभूव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । नियात् । भृषीष्ट । अभार्षीत् । अभृत ॥ ५ ॥ माङ् माने शब्दे च ॥ ई हल्यघो।६।४।११३॥ नाभ्यस्तयोरात ईत्स्यात्सार्वधातुके कृिति हलि न तु घुसंज्ञकस्य । मिमीते । नाभ्यस्तयोरित्यालोपः । मिमाते । मिमते । प्रण्यमास्त ॥ ६ ॥ ओहाङ् गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते ॥ ७ ॥ ओहाक् त्यागे । परस्मैपदी । जहाति ॥ जहातेश्च ।६।४।११६ ॥ इत्स्याद्वा हलादौ किति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥ आ च हो ।६।४।११७ ॥ जहातेर्हो परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः अजहाः ॥ लोपो यि।।४।११८॥जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । एलिङि । हेयात् । अहासीत् ॥ ८ ॥ डुदाञ् दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । ध्वसोरित्येत्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् । अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित ॥ ९ ॥ डुधाञ् धारणपोषणयोः । दानेऽप्येके । प्रणिदधाति ॥ दधस्तथोश्च ।८।२॥३८॥ द्विरुक्तस्य झपन्तस्य धानो बशो भष् स्यात्तथयोः स्ध्वोश्च परतः । वचनसामर्थ्यादालोपो न स्थानिवदिति वामनमाधवौ । वस्तुतस्तु पूर्वत्रासिद्धीये न स्थानिवत् । धत्तः । दधति । धत्थः । धत्थ । दध्वः । धत्ते । धत्से। धद्ध्वे । धेहि । अधित ॥ १० ॥ * ॥ अथ त्रयः खरितेतः॥ णिजिर् शौचपोषणयोः ॥ णिजां त्रयाणां गुणः श्लौ ४७५ ॥ णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु ।
HTHHH