________________
तिङन्ते जुहोत्यादयः ।
२१३ अदरिद्रुः । दरिद्रियात् । दरिद्यात् । अदरिद्रीत् । इट्सको । अदरिद्रासीत् ॥ २ ॥ चकास दीप्तौ । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धि चेति सलोपः। सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥ तिप्यनस्तेः ।।२।७३ ॥ पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात् । अचकाद् । अचकासुः ॥ सिपि धातोरा ।८२।७४ ॥ पदान्तस्य धातोः सस्य रुः स्याद्वा । पक्षे दः । अचकाः । अचकात् ॥ ३ ॥ शासु अनुशिष्टौ । शास्ति ॥ शास इद-हलोः।६।४।३४ ॥ शास उपधाया इत्स्यादङि हलादौ विति च । शासिवसीति षः । शिष्टः । शासति । शशासतुः । शास्तु । शिष्टात् । शिष्टाम् । शासतु ॥ शा हो ।६।४।३५ ॥ शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेधिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्तीत्यङ् । अशिषत् । अशासिष्यत् ॥ ४ ॥ दीधी दीप्तिदेवनयोः ॥ एतदादयः पञ्च धातवश्छान्दसाः ॥ दीधीते । एरनेकाच इति यण् । दीध्याते ॥ यीवर्णयोर्दीधीवेव्योः ।७४।५३ ॥ एतयोरन्त्यस्य लोपः स्याद्यकारे इवणे च परे । इति लोपं बाधित्वा नित्यत्वाट्टेरेत्वम् । दीध्ये । दीधीवेवीटामिति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते ॥ १ ॥ वेवीङ् वेतिना तुल्ये । वीगतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ॥२॥ ॥ अथ त्रयः परस्मैपदिनः॥षस सस्ति खमे । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि ॥ पूर्वत्रासिद्धमिति सलोपस्यासिद्धत्वादतो हेरिति लुक् न । असत् । असस्ताम् । असः । असत् । सस्यात् । असासीत् । अससीत् ॥ १ ॥ सन्ति । इदित्त्वान्नुमि कृते संस्तः इति स्थिते स्कोः इति सलोपे झरो झरि सवर्णे इति तकारस्य वा लोपः । सन्तः । संस्तन्ति । बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य स्कोरिति लोपाभावात् । संस्ति । संस्तः। संस्तन्ति इत्येके ॥२॥ वश कान्तौ । कान्तिरिच्छा । वष्टि । उष्टः। उशन्ति । वक्षि । उष्टः । उवाश । ऊशतुः । वशिता । वष्टु । उष्टात् । उड्डि । अवट् । औष्टाम् । औशन् । अवशम् । उश्याताम् । उश्यास्ताम् । अवाशीत् । अवशीत् ॥ ३ ॥ चर्करीतं च ॥ यङ्लुगन्तमदादौ बोध्यम् * ॥ हुङ् अपनयने । हुते । जुहुवे । हुवीत । होषीष्ट । अहोष्ट ॥ ४ ॥ ॥ इत्यदादयः॥
हु दानादनयोः ॥ आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति खभावाल्लभ्यते ॥ इतश्चत्वारः परस्मैपदिनः ॥ जुहोत्यादिभ्यः इलः।।४।७५ ॥ शपः श्लुः स्यात् ॥ श्लौ ।६।१।१० ॥ धातोढ़े स्तः । जुहोति । जुहुतः । अदभ्यस्तादित्यत् । हुभुवोरिति यण् । जुह्वति ॥ भीहीभृहुवा इलवच्च ।३।१।३९ ॥ एभ्यो लिट्याम्वा स्यादामि श्लाविव कार्य च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेधिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वाज्जुसि चेति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् ॥ १ ॥