________________
वैदिकीप्रक्रिया ।
३४३ ब्राह्मणासः ॥ श्रीग्रामण्योश्छन्दसि ७१॥५६॥ आमो नुट् । श्रीणामुदारो धरुणो रयीणाम् । सूत ग्रामणीनाम् ॥ गोः पादान्ते ।७११५७ ॥ विद्मा हि त्वा गोपतिं शूर गोनाम् । पादान्ते किम् । गवां शता पृक्षयामेषु । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् ॥ छन्दस्यपि दृश्यते ७११७६ ॥ अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः ॥ ई च द्विवचने ७।१।७७॥ अस्थ्यादीनामियेव । अक्षीभ्यां ते नासिकाभ्याम् ॥ दृक्स्ववस्वतवसां छन्दसि ।७१८३ ॥ एषां तुम् स्यात्सौ । कीदृडिन्द्रः । स्ववान् । स्वतवान् । उदोष्ठ्यपूर्वस्य ॥ बहुलं छन्दसि ।७१। १०३ ॥ ततुरिः। जगुरिः पराचैः ॥ हु हरेश्छन्दसि ॥२॥३१॥ हरेनिष्ठायां हु आदेशः स्यात् । अद्भुतमसि हविर्धानम् ॥ अपरिहृताश्च ।।२।३२ ॥ पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपरिहृताः सनुयाम वाजम् ॥ सोमे हरितः।।२।३३॥ इड्गुणौ निपात्येते । मा नः सोमो हरितः ॥ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तुशास्तृतरुतृतरूतृवस्तृवरूतृवरूत्रीरुज्वलितिक्षरितिवमित्यमितीति च ।।२।३४ ॥ अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिटप्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिग्रंसिताममुञ्चतम् । विष्कभिते अजरे । येन खः स्तभितम् । सत्येनोत्तभिता भूमिः । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ। आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः । त्रिधा ह श्यावमश्विना विकस्तम् । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता । ग्रावग्राम उत शंस्ता । प्रशास्ता पोता । तरतेव॒वृञोश्च तृच उट् ऊट एतावागमौ निपात्यते । तरुतारं रथानाम् । तरूतारम् । वरुतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् । उज्वलादिभ्यश्चतुर्थ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचसने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु अस्तस्कब्धस्तब्धोत्तब्धचतितविकसिताः। विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता। वरिता । उज्वलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति ॥ बभूथाऽततन्थजगृम्भववर्थेति निगमे ।।६४ ॥ विद्मा तमुत्सं यत आबभूथ ॥ येनान्तरिक्षमुर्वाततन्थ । जगृम्भा ते दक्षिणमिन्द्र हस्तम् । त्वं ज्योतिषा वितमो ववर्थ । भाषायां तु बभूविथ । आतेनिथ । जगृहिम । ववरिथेति ॥ सनिससनिवांसम् ।७।२।६९॥ सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा कसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ ( अञ्जित्वाग्ने सनिससनिवांसम् ) पावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् * ॥ हिरण्यवर्णाः शुचयः पावकाः ॥ घोर्लोपो लेटि वा ३७० ॥ दधद्रनानि दाशुषे । सोमो ददद्गन्ध
TAITHHHHHHHHH