________________
९८
सिद्धान्तकौमुद्याम् कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥ पारस्करप्रभृतीनि च संज्ञायाम् ।६।१।१५७॥ एतानि ससुटानि निपात्यन्ते नाम्नि । पारस्करः। किष्किन्धा । तद्वृहतोः करपत्योश्चोरदेवतयोः सुट तलोपश्च * ॥ तात्पूर्वं चत्वेन दकारोऽपि बोध्यः । तद्बहतोर्दकारतकारौ लुप्येते करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । प्रायस्य चित्तिचित्तयोः * ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥
॥ इति समासाश्रयविधयः॥ समर्थानां प्रथमाद्वा ।४।१।८२ ॥ इदं पदत्रयमधिक्रियते । प्राग्दिश इति यावत् । सामर्थ्य परिनिष्ठितत्वम् । कृतसंधिकार्यत्वमिति यावत् ॥ प्राग्दीव्यतोऽण् ।४।१।८३ ॥ तेन दीव्यतीत्यतः प्रागणधिक्रियते ॥ अश्वपत्यादिभ्यश्च ।४।१।८४ ॥ एभ्योऽण् स्यात् प्राग्दीच्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्यापवादः ॥ तद्धितेष्वचामादेः ।।२।११७॥ अिति णिति च तद्धिते परेऽचामादेरचो वृद्धिः स्यात् ॥ किति च ।२।११८॥ किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥ दित्यदित्यादित्यपत्युत्तरपदाण्यः ।४।१।८५ ॥ दित्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाचेति काशिकायाम् * ॥ याम्यः ॥ पृथिव्या जानौ * ॥ पार्थिवा । पार्थिवी ॥ देवाद्यौ * ॥ दैव्यम् । दैवम् ॥ बहिषष्टिलोपो यञ्च * ॥ बाह्यः ॥ ईकक्च * ॥ बाहीकः ॥ स्थानोऽकारः । अश्वत्थामः । पृषोदरादित्वात्सस्य तः । भवार्थे तु लुग्वाच्यः * ॥ अश्वत्थामा ॥ लोनोऽपत्येषु बहुष्वकारः * ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषु किम् । औडुलोमिः ॥ गोरजादिप्रसङ्गे यत् * ॥ गव्यम् । अजादिप्रसङ्गे किम् । गोभ्यो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ॥ उत्सादिभ्योऽञ् ।४।१।८६॥ औत्सः । अमिकलिभ्यां ढक् वक्तव्यः * ॥ अमेरपत्यादि आग्नेयम् । कालेयम् ॥
॥ इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः॥ १ पारस्करो देशः, कारस्करो वृक्षः, रथस्था नदी, किष्कुः प्रमाणम् , किष्किन्धा गुहा, तद्वहतोः करपत्योश्वोरदेवतयोः सुट तलोपश्च, प्रात्तुंपतो गवि कर्तरि । इति पारस्करादिराकृतिगणः॥
२ प्रायस्य चित्तिचित्तयोः, सुडस्कारो वेति भाष्यम् ॥
३ अश्वपति, स्थानपति, ज्ञानपति, यज्ञपति, बन्धुपति, शतपति, धनपति, गणपति, राष्ट्रपति, कुलपति, गृहपति, पशुपति, धान्यपति, धर्मपति, धन्वपति, सभापति, प्राणपति, क्षेत्रपति, । इत्यश्वपत्यादिः॥ . ४ उत्स, उदपान, विकिर, विनद, महानद, महानस, महाप्राण, तरुण, तलुन, बष्कयासे, धेनु, पृथ्वी, पङ्क्ति, जगती, त्रिष्टुप् , अनुष्टुप् , जनपद, भरत, उशीनर, ग्रीष्म, पीलु, कुण, उदस्थान, देशे, पृषदंश, भल्ल. कीय, रथन्तर, मध्यन्दिन, बृहत्, महत्, सखत्, कुरु, पञ्चाल, इन्द्रावसान, उष्णि, ककुभ्, सुवर्ण, देव, प्रीष्मादयश्छन्दसि । इत्युत्सादिः॥