________________
अथ गणपाठः।
प्रथमोऽध्यायः। १६ सर्वादीनि सर्वनामानि ।१।१।२७ ॥ सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । खमज्ञातिधनाख्यायाम् । अन्तरं बहियोगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥ इति सर्वादिः॥१॥ ____४२ स्वरादिनिपातमव्ययम् ।१।१।३७ ॥ स्वर अन्तर् प्रातर् । अन्तोदात्ताः। पुनर् सनुतर उच्चैस् नीचैस् शनैस् ऋधक् ऋते युगपत् आरात् [ अन्तिकात् ] पृथक् । आयुदात्ताः । ह्यस् श्वस् दिवा रात्रौ सायम् चिरम् मनाक् ईषत् [ शश्वत् ] जोषम् तूष्णीम् बहिस् [ अधस् ] अवस् समया निकषा स्वयम् मृषा नक्तम् नञ् हेतौ [हे है ] इद्धा अद्धा सामि । अन्तोदात्ताः । वत् [५।१।११५] ब्राह्मणवत् क्षत्रियवत् सना सनत् सनात् उपधा तिरस् । आधुदात्ताः । अन्तरा । अन्तोदात्तः। अन्तरेण [ मक् ] ज्योक् [ योक् नक् ] कम् शम् सहसा [ श्रद्धा ] अलम् खधा वषट् विना नाना खस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिल्या वृथा मिथ्या । क्त्वातोऽसुन्कसुनः । कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च । पुरा मिथो मिथस् प्रायस् मुहुस् प्रवाहुकम् प्रवाहिका आर्यहलम् अभीक्ष्णम् साकम् सार्धम् [ सत्रा समम् ] नमस् हिरुक् तसिलादयस्तद्धिता एधाचपर्यन्ताः [५।३ । ७-४६] शस्तसी कृत्वसुच् सुच् आस्थालौ । च्व्यर्थाश्च अम् [अथ ] आम् प्रताम् प्रतान् प्रशान् । आकृतिगणोऽयम् । तेनान्येऽपि । तथाहि । माङ् श्रम् कामम् [प्रकामम् ] भूयस् परम् साक्षात् साचि ( सावि ) सत्यम् मंक्षु संवत् अवश्यम् सपदि प्रादुस् आविस् अनिशम् नित्यम् नित्यदा सदा अजस्रम् संततम् उषा ओम् भूर् भुवर झटिति तरसा सुष्टु कु अञ्जसा अ मिथु ( अमिथु) विथक् भाजङ् अन्वक् चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरात् अस्तम् आनुषक् अनुषक् अनुषट् अन्नस् ( अम्भस् ) अम्नर् ( अम्भर् ) स्थाने वरम् दुष्ठु बलात् शु अर्वाक् शुदि वदि इत्यादि । तसिलादयः प्राक्पाशपः [६।३।३६] शस्प्रभृतयः प्राक्समासान्तेभ्यः [५।४।४३-६८] मान्तः कृत्वोर्थः । तसिवती । नानासाविति ॥ इति खरादिः॥२॥
३ चादयोऽसत्वे । १ । ४ । ५७ ॥ च वा ह अह एव एवम् नूनम् शश्वत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् आकीम् माङ् नञ् तावत् यावत् त्वा
५५