SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४३४ सिद्धान्तकौमुद्याम् । वै वै द्वै ['रै ] श्रौषट् वौषट् खाहा खधा ओम् तथा तथाहि खलु किल अथ सुष्ठु स्म अ इ उ ऋ ऌ ए ऐ ओ औ आदह उञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा बधा (वधवा) धिक् हाहा हेहै ( हहे ) पाट् प्याट् अहो उताहो हो अहो नो (नौ) अथो नयु मन्ये मिथ्या असि ब्रूहि तु नु इति वत् इव वात् वन बत [ सम् वशम् शिकम् दिकम् ] सनुकम् छंवट् (छंबट्) शके शुकम् खम् सनात् सनतर् नहिकम् सत्यम् ऋतम् अद्धा इद्धा नोचेत् नचेत् नहि जातु कथम् कुतः कुत्र अव अनु हा हे [ है ] आहोखित् शम् कम् खम् दिष्ट्या पशु वट् सह [ आनुषट् ] आनुषक् अङ्ग फट् ताजक् भाजक् अये अरे वाटू (चाटु ) कम् खुम् घुम् अम् ईम् सीम् सिम् सि वै । उपसर्गविभक्तिखरप्रति• रूपकाश्च निपाताः । आकृतिगणोऽयम् ॥ इति चादयः ॥ ३ ॥ प्रादयः | १|४| ५४ ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अतिसु उत् अभि प्रति परि उप ॥ इति प्रादयः ॥ ४ ॥ ७१ ऊर्यादि चिवडाचश्च । १।४।६१ ॥ ऊरी उररी तन्थी ताली आताली वेताली धूली धूसी शकला शंसकला ध्वंसकला अंसकला गुलगुधा सजूस फल फली विक्की आक्ली आलोड़ी केवाली केवासी सेवासी पर्याली शेवाली वर्षाली अत्यूमशा वश्मसा मस्मसा मसमसा औषट् श्रौषट् वौषट् वषट् स्वाहा स्वधा पांपी प्रादुस् श्रत् आविस् ॥ इत्यूर्यादयः ॥ ५ ॥ ७२ साक्षात्प्रभृतीनि च । १।४।७४ ॥ साक्षात् मिथ्या चिन्ता भद्रा रोचना आस्था अमा अद्धा प्राजर्या प्राजरुहा बीजर्या बीजरुहा संसर्या अर्थे लवणम् उष्णम् शीतम् उदकम् आर्द्रम् अग्नौ वशे कविसने विहसने प्रतपने प्रादुस् नमस् । आकृतिगणोऽयम् ॥ इति साक्षात्प्रभृतयः ॥ ६ ॥ द्वितीयोऽध्यायः । ६३ तिष्ठप्रभृतीनि च । २।१।१७ ॥ तिष्ठदु वहगु आयतीगवम् खलेयवम् खले. बुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संहियमाणयवम् संहृतबुसम् संह्रियमाणबुसम् समभूमि समपदाति सुषमम् विषमम् दुःषमम् निःषमम् अपसवम् आ तीसमम् [ प्रोढम् ] पापसमम् पुण्यसमम् प्राद्धम् प्रथम् प्रमृगम् प्रदक्षिणम् [ अपरदक्षि णम् ] संप्रति असंप्रति । इच्प्रत्ययः समासान्तः । [ ५|४|१२|७|| ५ |४| १२८ ] ॥ इति तिष्ठद्दुप्रभृतयः ॥ ६७ सप्तमी शौण्डैः | २|१|४० ॥ शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर अधि पटु पण्डित कुशल चपल निपुण ॥ इति शौण्डादयः ॥ २ ॥ ६८ पात्रेसमितादयश्च | २|१|४८ || पात्रेसमिताः पात्रेबहुलाः उदुम्बरमशकः उदुम्बर• कृमिः कूपकच्छपः अवटकच्छपः कूपमण्डूकः कुम्भमण्डूकः उदपानमण्डूकः नगरकाकः नग
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy