________________
२३०
सिद्धान्तकौमुद्याम् सुखेऽपि । ष्टुत्वम् । मृडाति ॥ ८॥ गुध रोषे । गुनाति ॥ ९॥ कुष निष्कर्षे । कुष्णाति । कोषिता ॥ निरः कुषः।४६ ॥ निरः परात्कुषो वलादेरार्धधातुकस्य इड्डा स्यात् । निष्कोषिता । निष्कोष्टा । निरकोषीत् । निरकुक्षत् ॥ १०॥ क्षुभ संचलने । क्षुम्नादिषु च ।।४॥३९॥ क्षुम्नाति । क्षुम्नीतः । क्षोभिता । क्षुभान ॥११॥णभ तुभ हिंसायाम् । नन्नाति । तुभ्नाति । नभते तोभते इति शपि । नभ्यति तुभ्यतीति श्यनि ॥ १३ ॥ क्लिश विबाधने । शादिति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् ॥ १४ ॥ अश भोजने । अनाति । आश ॥ १५॥ उध्रस उञ्छे । उकार इत् । ध्रनाति ॥ १६ ॥ उकारो धात्ववयव इत्येके । उध्रसांचकार ॥ १७॥ इष आभीक्ष्ण्ये । पौनःपुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । तीषसहेत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं नतु इष्यतीष्णात्योरित्याहुः । एषिता.। वस्तुतस्तु इष्णातेरपि इडिकल्प उचितः । तथा च वार्तिकम् ॥ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध इति * ॥ १८ ॥ विष विप्रयोगे । विष्णाति । वेष्टा ॥ १९ ॥ पुष प्लुष नेहनसेवनपूरणेषु । पुष्णाति । प्लुष्णाति ॥ २१ ॥ पुष पुष्टौ । पोषिता ॥ २२ ॥ मुष स्तेये । मोषिता ॥ २३ ॥ खच भूतप्रादुर्भावे । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्नाति । वान्तोऽयमित्येके ॥ च्छोः शूडनुनासिके च ।६।४।१९॥ सतुक्कस्य छस्य वस्य च क्रमाच्छ ऊठ् एतावादेशौ स्तोऽनुनासिके वो झलादौ च विति । खौनाति । चखाव खविता । शानचः परत्वादूठि कृते हलन्तत्वाभावान्न शानच् । खानीहि ॥ २४ ॥ हेठ च । ष्टुत्वम् । हेटणाति ॥ २५॥ ग्रह उपादाने । खरितेत् । अहिज्या । गृह्णाति । गृहीते ॥ ग्रहोऽलिटि दीर्घः।७२।३७ ॥ एकाचो ग्रहेर्विहितस्वेटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥ २६ ॥
॥ इति ज्यादयः॥ चुर स्तेये ॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥३॥१॥२५॥ एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु खार्थे । पुगन्तेति गुणः । सनाद्यन्ता इति धातुत्वम् । तिप्शबादि। गुणायादेशौ । चोरयति ॥ णिचश्च ।।३।७४॥ णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रीति चङ् । णौ चङीति हखः। द्वित्वम् । हलादिः, शेषः । दी? लघोरित्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत ॥१॥ चिति स्मृत्याम् ॥ चिन्तयति । अचिचिन्तत् । चिन्तेति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् चिन्त्यते इत्यादौ नलोपो न। चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके ।