________________
कृदन्तम् ।
२८७
णिलुक्चाधीयमानेऽऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिता रज्जुः ॥ शृतं पाके ।६।१।२७ ॥ श्रातिश्रपयत्योः क्ते शृभावो निपात्यते क्षीरहविषोः पाके । शृतं क्षीरम् । खयमेव विक्लिन्नं पक्कं वेत्यर्थः । क्षीरहविया॑मन्यत्तु श्राणं श्रपितं वा ॥ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ॥२।२७ ॥ एते णिचि निष्ठान्ता वा निपात्यन्ते । पक्षे । दमितः । शमितः। पूरितः । दासितः । स्पाशितः । छादितः । ज्ञापितः ॥ रुष्यमत्वरसंघुषाऽऽस्वनाम् ।।२८ ॥ एभ्यो निष्ठाया इड्डा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽदित्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आखनितः॥ हृषेर्लोमसु ।१२।२९ ॥ हृषेर्निष्ठाया इड्डा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ॥ विस्मितप्रतिघातयोश्च * ॥ हृष्टो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्त्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥ अपचितश्च ।।२॥३०॥ चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥ प्यायः पी ।।१।२८ ॥ वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन खाङ्गे नित्यम् । पीनं मुखम् । अन्यत्र प्यानः पीनः खेदः । सोपसर्गस्य न । प्रप्यानः । आयूर्वस्यान्धूधसोः स्यादेव । आपीनोऽन्धुः । आपीनमूधः ॥ हादो निष्ठायाम् ।६।४।९५॥ हखः स्यात् । प्रहन्नः ॥ द्यतिस्यतिमास्थामित्ति किति ।४।४० ॥ एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥ शाच्छोरन्यतरस्याम् ७४४१॥ शितः । शातः । छितः । छातः । व्यवस्थितविभापात्वाद्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥ दधातेर्हिः ७४|४२ ॥ तादौ किति । अभिहितम् । निहितम् ॥ दो दद् घोः ॥४॥४६॥ घुसंज्ञकस्य दा इत्यस्य दद् स्यात्तादौ किति । चत्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः । न चैवं विदत्तमित्यादात्रुपसर्गस्य दस्तीति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा । धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोरिति धत्वं शङ्कयम् । सन्निपातपरिभाषाविरोधात् ॥ अच उपसर्गात्तः
॥४॥४७॥ अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यातादौ किति । चर्वम् । प्रत्तः । अवत्तः ॥ अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ॥ सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥ दस्ति ।६।३।१२४ ॥ इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरि चेति चर्वमाश्रयात्सिद्धम् । नीत्तम् । सूतम् । घुमास्थेतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसनेत्यात्वम् । जातम् । सातम् । खातम् ॥ अदो जग्धिय॑प्ति किति ।।४।३६ ॥ ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि । जग्धः ॥ आदिकर्मणि क्तः
१ अनुनासिकस्य क्विझलोरिति दीर्घः ॥