________________
सिद्धान्तकौमुद्याम् स्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । उप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रिये । अतिस्त्रियः २ । अतिस्त्रेः २ । अतिस्त्रिणोः २ । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । छिति इखश्चेति हखान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङवस्थानावित्यस्यैव पर्युदासः । तत्संबन्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो न तु हखस्य । अतिस्त्रियै । अति स्त्रिये । अतिस्त्रियाः २ । अतिस्त्रेः २ । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ । श्रीः । श्रियौ । श्रियः ॥ नेयङव-स्थानावस्त्री ।।४४॥ इयकुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री । हे श्रीः । श्रियै । श्रिये । श्रियाः । श्रियः ॥ वामि ।।४।५॥ इयवस्थानौ रूयाख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्-श्रियाम् । श्रियाम् । श्रियि । प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठ धीर्यस्याः सुष्ठ ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥ स्त्रियां च ७११९६ ॥ स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥ ऋन्नेभ्यो ङीप् ।४।१॥५॥ ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । वधूौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः कासि हे सुभ्र इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । इनकरेति यणा उवङो बाधनान्नेयकुवङिति निषेधो न । हे पुनर्भु । पुनर्वम् । पुनवौं । पुनर्वः ॥ एकाजुत्तरपदे णः ।८४।१२॥ एकाजुत्तरपदं यस्य तस्मिन् समासे. पूर्वपदस्थानिमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाभावात् । हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्द१रे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । वयंभूः पुंवत् ॥ न षट्वस्रादिभ्यः।४।१।१०॥ षट्संज्ञकेभ्यः खस्रादिभ्यश्च ङीप्टापौ न स्तः ॥ खसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते खस्रादय उदाहृताः ॥ अतृन्निति दीर्घः । खसा । खसारौ । खसारः । माता पितृवत् । शसि मातृः । द्यौर्गावत् । राः पुंवत् ॥ नौग्लोवत् ॥
॥ इत्यजन्ताः स्त्रीलिङ्गाः॥ अतोम् ॥१॥२४ ॥ अतोङ्गात् क्लीवात्समोरम् स्यात् ॥ अमि पूर्वः ॥ ज्ञानम् । एङ्हस्वादिति हल्मात्रलोपः । हे ज्ञान ॥ नपुंसकाच ॥१॥१९॥ क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥ यस्येति च ।६।४।१४८ ॥ भस्येवर्णावर्णयोर्लोपः स्यादीकारे तद्धिते च परे ।