________________
२५
अजन्ताः स्त्रीलिङ्गाः। तन्मते जश्त्वेन जकारे । निज्भ्याम् । निभिः । जश्त्वम् । श्चुत्वम् । चर्वम् । निच्शु । छत्वम् । निच्छु । चोः कुरिति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् ॥ मांसपृतनासानूनां मांस्पृत्सवो वाच्याः शसादौ वा * ॥ पृतः । पृता । पृभ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ॥ ङिति हखश्च ।।४।६॥ इयवस्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ हखौ च इउवर्णी स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे ॥ आण नद्याः ॥ मत्यै । मतये । मत्याः । मतेः । नदीत्वपक्षे औदिति डेरौत्त्वे प्राप्ते ॥ इदुझ्याम् ।७३।११७ ॥ नदीसंज्ञकाभ्यामिदुभ्यां परस्य राम् स्यात् । पक्षे अच्च घेः । मत्याम् । मतौ । एवं श्रुतिस्मृत्यादयः ॥ त्रिचतुरोः स्त्रियां तिमृचतसृ७२।९९॥ स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः॥ अचि र ऋतः।७।२।१००॥ तिसृचतसृ एतयोर्ककारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः २ । आमि नुमचिरेति नुट् ॥ न तिमृचतसृ ।६४।४॥ एतयो मि दी| न स्यात् । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोविशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः मतिवत् । आमि तु प्रियत्रयाणामिति विशेषः । प्रियास्तिस्रो यस्य स इति विग्रहे तु प्रियतिस्रा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । खमोलुंका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेशः । न लुमतेति निषेधस्यानित्यत्वात्पक्षे प्रियतिसृ । रादेशात्पूर्वविप्रतिषेधेन नुम् । प्रियतिसृणी । प्रियतिसृणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिस्रा । प्रियतिसृणा । इत्यादि । द्वैरत्वे सत्याप् । द्वे २ । द्वाभ्याम् ३ । द्वयोः २ । गौरी । गौर्यो । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादनङि गिद्वद्भावे च प्राप्ते ॥ विभक्तौ लिङ्गविशिष्टग्रहणम् * ॥ सखी । सख्यौ । सख्यः । इत्यादि गौरीवत् । अङयन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतंत्र्यादयः ॥ स्त्री । हे स्त्रि ॥ स्त्रियाः।६४७९ ॥ स्त्रीशब्दस्ययङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥ वाम्शसोः।६।४।८०॥ अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः २ । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु । स्त्रियमतिक्रान्तः अतिस्त्रिः । अतिस्त्रियौ । गुणनाभावौत्वनुभिः परत्वात्पुंसि वाध्यते । क्लीबे नुमा च स्त्रीशब्दस्ययङित्यवधार्यताम् ॥ जसि च ॥ अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रियः ॥ वाम्शसोः ॥ अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियो । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा ॥ घेर्डिति ।। अतिस्त्रये । अतिस्त्रेः २ । अतिस्त्रियोः २। अतिस्त्रीणाम् ॥ अच्च घेः ॥ अतिस्त्रौ । ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अति
१वीतत्रीतरीलक्ष्मीधीहीश्रीणामुणादिषु । सप्तस्त्रीलिङ्गशब्दानां न सुलोपः कदाचन ॥