________________
तिङन्ते चुरादयः ।
२३३० बन्धने ॥ टङ्कयति । टङ्कति ॥ १२३ ॥ धूस कान्तिकरणे ॥ धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे ॥ १२४ ॥ कीट वर्णे ॥ १२५ ॥ चूर्ण सङ्कोचने ॥ १२६ ॥ पूज पूजायाम् ॥ १२७ ॥ अर्क स्तवने ॥ तपन इत्येके ॥ १२८ ॥ शुठ आलस्ये ॥ १२९ ॥ शुठि शोषणे ॥ शुण्ठयति । शुण्ठति ॥ १३० ॥ जुड प्रेरणे ॥ १३१ ॥ गज माजे शब्दार्थौ ॥ गाजयति । मार्जयति ॥ १३३ ॥ मर्च च ॥ मर्चयति ॥ १३४ ॥ धृ प्रस्रवणे ॥ स्रावण इत्येके ॥ १३५ ॥ पचि विस्तारवचने । पश्चयति ॥ पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् ॥ १३६ ॥ तिज निशाने ॥ तेजयति ॥ १३७ ॥ कृत संशब्दने ॥ उपधायाश्च ।७।१।१०१॥ धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां चेति दीर्घः । कीर्तयति । उर्ऋत् । अचीकृतत् । अचिकीतत् ॥ १३८ ॥ वर्ध छेदनपूरणयोः ॥ १३९ ॥ कुबि आच्छादने । कुम्बयति । कुम्बति ॥१४० ॥ कुभि इत्येके ॥ १४१ ॥ लुबि तुबि अदर्शने ॥ अर्दन इत्येके ॥ १४३ ॥ ह्लप व्यक्तायां वाचि ॥ १४४ ॥ क्लप इत्येके ॥ १४५॥ चुटि छेदने ॥ १४६ ॥ इल प्रेरणे एलयति । ऐलिलत् ॥ १४७॥ म्रक्ष म्लेच्छने ॥ १४८॥ म्लेच्छ अव्यक्तायां वाचि ॥ १४९ ॥ ब्रूस बर्ह हिंसायाम् ॥ १५१ ॥ केचिदिह गर्ज गर्द शब्दे । गर्ध अभिकाङ्क्षायामिति पठन्ति ॥ १५४ ॥ गुर्द पुर्व निकेतने ॥ १५६ ॥ जसि रक्षणे ॥ मोक्षण इति केचित् । जंसयति जंसति ॥ १५७ ॥ ईड स्तुतौ ॥ १५८ ॥ जसु हिंसायाम् ॥ १५९ ॥ पिडि संघाते ॥ १६० ॥ रुष रोषे ॥ रुठ इत्येके ॥ १६२॥ डिप क्षेपे ॥ १६३ ॥ ष्टुप समुच्छ्राये ॥ १६४ ॥ ॥ आकुस्मादात्मनेपदिनः॥ कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् ॥ चित संचेतने ॥ चेतयते । अचीचितत ॥ १॥ दशि दंशने ॥ दंशयते । अददंशत । इदित्त्वाणिजभावे दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः ॥ नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् ॥ २ ॥ दसि दर्शनदंशनयोः ॥ दंसयते । दसति । दसेत्यप्येके ॥ ४ ॥ डप डिप संघाते ॥ ६॥ तत्रि कुटुम्बधारणे । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति मत्वा कुटुम्बयते इत्युदाहरन्ति ॥ ८॥ मत्रि गुप्तपरिभाषणे ॥ ९॥ स्पश ग्रहणसंश्लेषणयोः ॥ १० ॥ तर्ज भर्स तर्जने ॥ १२ ॥ बस्त गन्ध अर्दने ॥ बस्तयते ॥ गन्धयते ॥ १४ ॥ विष्क हिंसायाम् । हिष्कत्येके ॥ १६ ॥ निष्क परिमाणे ॥ १७ ॥ लल ईप्सायाम् ॥ १८॥ कूण संकोचने ॥ १९ ॥ तूण पूरणे ॥ २० ॥ भ्रूण आशाविशकयोः ॥ २१ ॥ शठ श्लाघायाम् ॥ २२ ॥ यक्ष पूजायाम् ॥ २३ ॥ स्यम वितर्के ॥ २४ ॥ गूर उद्यमने ॥ २५ ॥ शम लक्ष आलोचने ॥ नान्ये मित इति मित्त्वनिषेधः । शामयते ॥ २७ ॥ कुत्स अवक्षेपणे ॥२८॥ त्रुट छेदने ॥ कुट इत्येके ॥३०॥