________________
तद्धितेष्वपत्याधिकारः। गणोऽयम् ॥ सुधातुरकडू च ।४।१।९७ ॥ चादिञ् । सुधातुरपत्यं सौधातकिः ॥ व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् * ॥ न वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् ।३।३ ॥ पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वी क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिरित्यादि ॥ गोत्रे कुञ्जादिभ्यश्चफञ् ४९८॥वातच्फनोरस्त्रियाम् ।।३।११३ ॥ वातवाचिभ्यश्फान्तेभ्यश्च खार्थे ज्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी । गोत्रत्वेन जातित्वान्ङीष् । अनन्तरापत्ये कौञ्जिः ॥ नडादिभ्यः फक् ।४।११९९ ॥ गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥ हरितादिभ्योऽनः।४।१।१००॥ एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सामर्थ्याचून्ययम् । नहि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः ॥ यनिनोश्च ।४।१।१०१॥ गोत्रे यौ यञिौ तदन्तात् फक् स्यात् । अनातीत्युक्तेरापत्यस्येति यलोपो न । गाायणः । दाक्षायणः ॥ शरद्वच्छनकदर्भागुवत्साग्रायणेषु ।४।१।१०२ ॥ गोत्रे फक् अजिज्ञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायण आग्रायणश्चेत् । दार्भिरन्यः ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम् ।४।११०३ ॥ एभ्यो गोत्रे फग् वा । द्रोणायनः । द्रौणिः । पार्वतायनः । पार्वतिः । जैवन्तायनः । जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्यनन्तरे तूपचारात् ॥ अनुष्यानन्तर्ये विदादिभ्योऽञ् ।४।१॥
कुशला, छगला, ध्रुवका, धुवका, सुमित्रा, दुर्मित्रा, पुष्करसद् , अनुहरद् , देवशर्मन् , अग्निशर्मन् , भदशर्मन् , सुशर्मन् , कुनामन् , सुनामन् , पञ्चन् , सप्तन् , अष्टन् , अमितौजसः सलोपश्च, सुधावन् , उदञ्च, मात्र, शिरस्, शराविन् , मरीचिन् , क्षेमवृद्धिन् , शृङ्खलतोदिन् , खरनादिन् , नगरमर्दिन् , प्राकारमर्दिन् , लोमन् , अजीगर्त, कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, गद, प्रद्युम्न, राम, उदक, उदकसंज्ञायाम् , संभूयोऽम्भसोः सलोपश्च । आकृतिगणोऽयम् । तेन सात्यकिः, जाङ्घिः, ऐन्द्रशर्मिः, आजधेन वि । इति बाह्वादिः॥
१ कुञ्ज, बन, शङ्ख, भस्मन् , गण, लोमन् , शठ, शाक, शुण्डा, शुभ, विपाश, स्कन्द, स्कम्भ । इति कुजादिः ॥
२ नड, चर, बक, मुञ्ज, इतिक, इतिश, उपक, एक, लमक, शलङ्कु शलकं च, सप्तल, वाजप्य, तिक, अग्निशर्मन् , वृषगणे, प्राण, नर, सायक, दास, मित्र, द्वीप, पिङ्गर, पिङ्गल, किङ्कर, किङ्कल, काश्यप, कातर, कातल, काश्य, काव्य, अज, अमुष्य, कृष्णरणौ, ब्राह्मणवासिष्ठे, अमित्र, लिगु, चित्र, कुमार, कोष्ट, प्रोष्ठं च, लोह, दुर्ग, स्तम्भ, शिंशपा, अग्रतृण, शकट, सुमनस्, सुमत, निमत, ऋच् , जलन्धर, अध्वर, युगन्धर, हंसक, दण्डिन् , हस्तिन् , पिण्ड, पञ्चाल, चमसिन् , सुकृत्य, स्थिरक, ब्राह्मण, चटक, बदर, अश्वल, खरप, लङ्क, इन्ध, अन, कामुक, ब्रह्मदत्त, उदुम्बर, शोण, अलोह, दण्ड । इति मडादिः॥
३ अयं गणः अस्मिन्नेव पृष्ठेऽधः स्थितो बिदादिगणान्तर्गतो द्रष्टव्यः ॥
४ बिद, ऊर्व, कश्यप, कुशिक, भरद्वाज, उपमन्यु, किलात, किन्दर्भ, विश्वानर, ऋष्टिषेण, ऋतभाग, हर्यश्व, प्रियक, आपस्तम्ब, कूचबार, शरद्वत् , शुनक, धेनु, गोपवन, शिग्रु, बिन्दु, भाजक, भाजन, अश्वावतान, श्यामाक, शामक, श्यावलि, श्यापर्ण, हरित, किन्दास, वह्यस्क, अर्क, लूष, वध्योग, विष्णुवृद्ध,