SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०२ सिद्धान्तकौमुद्याम् १०४ ॥ एभ्योऽञ् गोत्रे ये त्वत्रानृषयस्तेभ्य अनन्तरे । सूत्रे खार्थे प्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः । बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः ॥ गंर्गादिभ्यो यञ् ।४।१।१०५ ॥ गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥ यासोश्च ।२ ।४।६४ ॥ गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयो क्स्यात्तत्कृते बहुत्वे नतु स्त्रियाम् । गर्गाः । वत्साः । बिदाः । ऊर्वाः । तत्कृते इति किम् । प्रियगााः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् । द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥ मधुबभ्वोब्राह्मणकौशिकयोः ।४।१।१०६ ॥ गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठसिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥ कपिबोधादागिरसे ।४।१।१०७ ॥ गोत्रे यञ् स्यात् । काप्यः । बौध्यः । आङ्गिरसे किम् । कापेयः । बौधिः ॥ वतण्डाच ।४।१।१०८॥ आङ्गिरस इत्येव । वातण्ड्यः । अनाङ्गिरसे तु गर्गादौ शिवादौ च पाठाद्यञणौ । वातण्ड्यः । वातण्डः ॥ लुक स्त्रियाम् ।४।११०९॥ वतण्डाच्चेति विहितस्य लुक् स्यात् स्त्रियाम् । शारिवादित्वात् ङीन् । वतण्डी। अनाङ्गिरसे तु वातण्ड्यायनी। लोहितादित्वात् ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥ अश्वादिभ्यः फञ् ।४।१।११०॥ गोत्रे । आश्वायनः ॥ पुंसि जाते * ॥ पुंसीति तु प्रकृति विशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसीति किम् । जाताया अपत्यं जातेयः ॥ भात्रैगर्ते।४।१।१११ ॥ गोत्रे फञ् । भाईयणस्वैगर्तः । भार्गिरन्यः ॥ शिवादिभ्योऽण् ।४।१।११२ ॥ गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । प्रतिबोध, रथीनर, रथन्तर, गविष्ठिर, निषाद, शबर, अलस, मठर, सपाकु, मृदु, पुनर्भू, पुत्र, दुहित, ननान्ह, परस्त्री, परशुं च । इति बिदादि ॥ - १ गर्ग, वत्स, वाजासे, संस्कृति, अज, व्याघ्रपात्, विदभृत् , प्राचीनयोग, अगस्ति, पुलस्ति, चमस, रैभ, अग्निवेश्य, शङ्ख, शठ, शक, एक, धूम, अक्ट, मनस् , धनञ्जय, वृक्ष, विश्वावस् , जरमाण, लोहित, संशित, बभ्रु, वल्गु मण्डु, गण्डु, शङ्कु, लिङ्गु, गुहलु, मनु, मङ्ख, अलिगु, जिगीषु, मनु, तन्तु, मनायी, सूनु, कथक, कत्थक, ऋक्ष, तृज, तनु, तरुक्ष, तलुक्ष, तण्ड, वतण्ड, कपि, कत, कुरुकत, अनडुङ्, कण्व, शकल, गोकक्ष, अगस्त्य, कुण्डिनी, यज्ञवल्क, पर्णवल्क, अभयजायत, विरोहित, वृषगण, रहूगण, शण्डिल, चणक, चुलुक, मुद्गल, मुसल, जमदग्नि, पराशर, जतूकर्ण, महित, मन्त्रित, अश्मरथ, शर्कराक्ष, पूतिमाष, स्थूर, अररका, एरका, पिङ्गल, कृष्ण, गोलन्द, उलूक, तितिक्ष, भिषज् , भिष्णज् , भडित, भण्डित, दल्भ, चैकित, चिकित्सित, देवहू, इन्द्रहू, एकलू, पिप्पलू, बृहदग्नि, सुलाभिन् , उक्थ, कुटीगु । इति गर्गादिः॥ - २ अश्व, अश्मन् , शङ्ख, शूद्रक, बिद, पुट, रोहिण, खजूर, पिल, भडिल, भण्डिल, भडित, भण्डित, प्रहृत, रामोद, ग्रीवाकाश, काण, गोलाङ्क, अर्क, वन, वन, पाद, चक्र, कुल, पूल, श्रविष्ठा, वीक्ष, पविन्द, पवित्र, गोमिन् , श्याम, धूम, धूम्र, वाग्मिन् , विश्वानर, कुट, शपात्रेये, जन, जैड, खड, ग्रीष्म, अहे, केत, विशय, विशाल, गिरि, चपल, चुप, दास, बैल्व, प्राच, आनुडुह्य, पुंसि जाते, अर्जुन, सुमनस्, दुर्मनस् , नम, क्षान्त, ध्वन, आत्रेयभारद्वाजे, भरद्वाजात्रेये, उत्स, आतव, कितव, शिव, खदिर । इत्यश्वादिः॥ । ३ शिव, प्रोष्ठि, प्रोष्ठिक, पड, जम्भ, भूरि, दण्ड, कुठार, ककुभ, भ्रम, अनभिम्लान, कोहित, सुख,
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy