________________
तिङन्ते भ्वादयः ।
१८७ आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः। द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति ॥ ३१ ॥ कुवि आच्छादने । कुम्बति ॥ ३२ ॥ लुबि तुबि अर्दने । लुम्बति । तुम्बति ॥ ३४ ॥ चुबि वक्रसंयोगे । चुम्बति ॥ ३५ ॥ पृभु पृम्भु हिंसार्थो । सर्मति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् ॥ ३७ ॥ षिभु षिम्भु इत्येके । सेभति । सिम्भति ॥३९॥ शुभ शुम्भ भाषणे । भासने इत्येके । हिंसायामित्यन्ये ॥ ४१ ॥ ॥ अथानुनासिकान्ताः। तत्र कम्यन्ता अनुदात्तेतो दश। घिणि घुणि घृणि ग्रहणे । नुम् । टुत्वम् । घिण्णते। जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे ॥३॥ घुण घूर्ण भ्रमणे । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ ॥ ५॥ पण व्यवहारे स्तुतौ च । पन च । स्तुतावित्येव संबध्यते । पृथनिर्देशात् । पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार । पेने ॥ ७ ॥ भाम क्रोधे । भामते। बभामे ॥ ८ ॥ क्षमूष सहने । क्षमते । चक्षमे । चक्षमिषे । चक्षसे । चक्षमिध्वे । चक्षमिवहे ॥ म्वोश्च ।८।६५॥ मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे । णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षस्यते । क्षमते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षेसीष्ट । अक्षमिष्ट । अक्षस्त ॥ ९॥ कमु कान्तौ । कान्तिरिच्छा ॥ कमेर्णिः ३३१॥३०॥ खार्थे । ङित्त्वात्तङ् । कामयते ॥ अयामन्ताल्वाय्येटिवष्णुषु ।६।४।५५ ॥ आम् अन्त आलु आय्य इनु इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे ॥ आयादय आर्धधातुके वा ॥ चकमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥ णिश्रि. द्रुस्रुभ्यः कर्तरि च ।।४॥५१॥ ण्यन्तात् छ्यादिभ्यश्च च्लेश्वङ् स्यात्कथै लुङि परे । अकाम् इ अ त इति स्थिते ॥ णेरनिटि ।६।४।५१ ॥ अनिडादावार्धधातुके परे णेर्लोपः स्यात् । परत्वादेरनेकाच इति यणि प्राप्ते ॥ ण्यल्लोपावियङ्यणगुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन * इति वार्तिकम् ॥ णिलोपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । आटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥
णौ चङयुपधाया हवः७।४।१॥ चपरे णौ यदङ्गं तस्योपधाया हखः स्यात् ॥ चङि ।३।१।११॥ चङि परे अनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥ सन्वल्लघुनि चडूपरेऽनग्लोपे ७७४।९३ ॥ चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्या