________________
तिङन्ते अदादयः।
. २०९ हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि स्यात् । विध्यादौ तु रुयात् । रुवीयात् । अरावीत् । अरविष्यत् ॥ २ ॥ तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति तौति । तुवीतः तुतः । तोता । तोष्यति ॥ ३ ॥ णु स्तुतौ । नौति । नविता ॥ ४ ॥ टुक्षु शब्दे । क्षौति । क्षविता ॥ ५ ॥ क्ष्णु तेजने । क्ष्णौति । क्ष्णविता ॥ ६ ॥ष्णु प्रस्रवणे । स्नौति । सुष्णाव । सविता । सूयात् ॥ ७ ॥ ऊणुञ् आच्छादने ॥ ऊोतेर्विभाषा
॥३९० ॥ वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊोति । ऊर्णोति । ऊर्गुतः । ऊर्गुवन्ति । ऊर्गुते । ऊर्गुवाते । ऊर्णवते ॥ ऊोतेराम् नेति वाच्यम् * ॥ न न्द्राः संयोगादयः।।१॥३॥ अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । पूर्वत्रासिद्धीयमद्विर्वचन इति त्वनित्यम् । उभौ साभ्यास. स्येति लिङ्गात् । ऊर्णनाव । ऊर्जुनुवतुः । ऊर्जुनुवुः ॥ विभाषोर्णोः ।।२।३॥ इडादिप्रत्ययो वा ङित्स्यात् । ऊर्जुनुविथ । ऊर्जुनविथ । ऊर्गुविता । ऊर्णविता । ऊोतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥ गुणोऽपृक्ते ।।३।९१ ॥ ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्गुयात् । ऊर्गुयाः । इह वृद्धिर्न । ङिच्च पिन्नेति भाष्यात् । ऊणूयात् । ऊर्णविषीष्ट । ऊर्गुविषीष्ट । औMवीत् । औMविष्टाम् । ऊर्णोतेर्विभषा ७६ ॥ इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्णाविष्टाम् । और्णाविषुः । और्णवीत् ॥ ८॥ द्यु अभिगमने । द्यौति । द्योता ॥ ९ ॥ षु प्रसवैश्वर्ययोः । प्रसकोऽभ्यनुज्ञानम् । सोता । असौषीत् । ॥ १० ॥ कु शब्दे । कोता ॥ ११ ॥ ष्टुञ् स्तुतौ । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूभ्य इतीट् । अस्तावीत् । प्राक्सितादिति षत्वम् । अभ्यष्टौत् । सिवादीनां वा । पर्यष्टौत् । पर्यस्तोत् ॥ १२ ॥ ञ् व्यक्तायां वाचि ॥ ब्रुवः पश्चानामादित आहो ब्रुवः ।।४।८४ ॥ ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्बुवश्वाहादेशः । अकार उच्चारणार्थः । आह । आहतुः । आहुः ॥ आहस्थः ।।२।३५ ॥ झलि परे । चलम् । आत्थ । आहथुः ॥ ब्रुव ईट् ७३।९३ ॥ ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थेत्यत्र स्थानिवद्भावात्प्राप्तोऽयं 'झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥ ब्रुवो वचिः ।।४।५३ ॥ उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूतात् । ङिच्च पिनेत्यपित्त्वादीन । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्तीत्यङ् ॥ वच उम् ।४।२० ॥ अङि परे । अवोचत् । अवोचत ॥ १३ ॥ * ॥ अथ शास्यन्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी ॥ इण् गतौ । एति । इतः ॥ इणो यण् ।६।४।८१॥ अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥