________________
२१०
सिद्धान्
दीर्घ इणः किति ।७/४/६९ ॥ इणोऽभ्यासस्य दीर्घः स्यास्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥ एतेर्लिङि | ७|४| २४ ॥ उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥ इणो गा लुङि | २|४|४५ ॥ गातिस्थेति सिचो लुक् । अंगात् । अगाताम् । अगुः ॥ १ ॥ इङ् अध्ययने । नित्यमधिपूर्वः । अ । अधीयते । अधीयते ॥ गाङ् लिटि | २|४|४९ ॥ इङो गाइ स्याल्लिटि । लावस्थायां विवक्षिते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । 1 गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपसर्गेणेति दर्शनेऽन्तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तमिति निर्देशान्न भवति । अध्यैत । परत्वादिय । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधी• यीध्वम् । अधीयीय । अध्येषीष्ट ॥ विभाषा लुङ्लङोः | २|४|५० ॥ इङो गाइ वा स्यात् || गाङ्कुटादिभ्योऽङित् | १|२| १ | गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥ घुमास्थागापाजहातिसां हलि | ६|४|६६ ॥ एषामा ईत्स्याद्धलादौ क्वित्यार्धधातुके । अध्यगीष्ट । अध्यैष्ट । अध्यगीष्यत । अध्यैष्यत ॥ २ ॥ इक् स्मरणे । अयमप्यधिपूर्वः । अधीगर्थदयेशामिति लिङ्गात् । अन्यथाहीगर्थेत्येव ब्रूयात् । इवदिक इति वक्तव्यम् * || अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथा च भट्टिः । ससीतयो राघवयोरधीयन्निति ॥ ३ ॥ वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वे । वीहि । अवेत् । अवीताम् | अवियन् । अडागमे सत्यनेकाच् - त्वाद्यणिति केचित् । अव्यन् ॥ ४ ॥ अत्र ईकारोऽपि धावन्तरं प्रश्लिष्यते । एति । ईतः । इयन्ति । ईयात् । ऐषीत् ॥ ५ ॥ या प्रापणे । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥ लङः शाकटायनस्यैव | ३|४|१११ ॥ आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयु: । अयान् । यायात् । यायाताम् । यायास्ताम् ॥ ६ ॥ वा गतिगन्धनयोः । गन्धनं सूचनम् ॥ ७ ॥ भा दीप्तौ ॥ ८ ॥ ष्णा शौचे ॥ ९ ॥ श्रा पाके ॥ १० ॥ द्रा कुत्सायां गतौ ॥ ११ ॥ सा भक्षणे ॥ १२ ॥ पा रक्षणे । पायास्ताम् । अपासीत् ॥ १३ ॥ रा दाने ॥ १४ ॥ ला आदाने । द्वावपि दाने इति चन्द्रः ॥ १५ ॥ दाप्
वने । प्रणिदाति । प्रनिदाति । दायास्ताम् | अदासीत् ॥ १६ ॥ ख्या प्रकथने । अयं सार्वधातुकमात्रविषयः । सस्थानत्वं नमः ख्यात्रे इति वार्तिकं तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः स नेति ख्याञा देशस्य ख़्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः
१ अत्र आडूप्रश्लेषो बोध्यः ॥