________________
हलन्ताः पुंलिङ्गाः । माम् । अतियूयम् । अतिवयम् । अतित्वाम् २ । अतिमाम् २ । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिभ्यसोः । अतित्वत् २ । अतिमत् २ । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु । युवाम् आवां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअम्औट्सु । अतियुवाम् ३ । अत्यावाम् ३ । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । उसिभ्यसोः । अतियुवत् २। अत्यावत् २ । ओसि । अतियुवयोः २ । अत्यावयोः २ । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअम्औट्सु । अतियुष्माम् ३ । अत्यस्माम् ३ । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । उसिभ्यसोः । अतियुष्मत् । अत्यस्मत् । ओसि । अतियुष्मयोः २ । अत्यस्मयोः २ । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥ पदस्य ८१६ ॥ पदात् ।८।११७॥अनुदात्तं सर्वमपादादो। १११८ ॥ इत्यधिकृत्य ।। युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोानावौ ।८।१। २०॥ पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥ बहुवचनस्य वसूनसौ ८१२१ ॥ उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वसनसौ स्तः । वां नावोरपवादः ॥ तेमयावेकवचनस्य ।८२२॥ उक्तविधयोरनयोः षष्ठीचतु
यंकवचनान्तयोस्ते मे एतौ स्तः ॥ त्वामौ द्वितीयायाः।।१।२३ ॥ द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मापीह दत्ताचे मेऽपि शर्म सः । खामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ १॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥२॥ पदात्परयोः किम् । वाक्यादौ मा भूत् । त्वां पातु । मां पातु । अपादादौ किम् । वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदावतु ॥ स्थग्रहणाच्छ्यमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः * ॥ एकतिङ वाक्यम् । तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति ॥ एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः * ॥ अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥ न चवाहाऽहैवयुक्ते ॥२४॥ चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि ।