________________
तिङन्ते भावकर्मप्रक्रिया ।
२६१ कृष्णस्तं गोपी शाययति ॥ न पादम्याड्यमाङयसपरिमुहरुचितिवदवसः । ११३८९ ॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । धेट उपसंख्यानम् * ॥ धापयेते शिशुमेकं समीची । अकञभिप्राये शेषादिति परस्मैपदं स्यादेव । वत्सान् पाययति पयः । दमयन्तीकमनीयतामदम् । भिक्षां वासयति ॥ वा क्यषः ।१।३।९० ॥ लोहितायति । लोहितायते ॥ धुझ्यो लुङि ॥१॥३॥९१ ॥ अद्युतत् । अद्योतिष्ट ॥ वृद्भ्यः स्यसनोः ॥१॥३९२॥ वर्त्यति । वर्तिष्यते । विवृत्सति । विवर्तिषते ॥ लुटि च क्लृपः ।१।३।९३ ॥ कल्प्ता कल्तासि । कल्पितासे। कल्प्तासे । कल्प्स्यति । कल्पिष्यते। कल्प्स्यते । चिकूप्सति । चिकल्पिषते । चिकृप्सते ॥ इति परस्मैपदम् ॥
अथ भावकर्मणोलडादयः । भावकर्मणोरिति तङ् ॥ सार्वधातुके यक् ।।१।६७ ॥ धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना उत्पादना क्रिया । सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मभ्यां सामानाधिकरण्याभावाप्रथमपुरुषः । तिनाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेन द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् । अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ॥ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।६।४।६२॥ उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ॥ चिण् भावकर्मणोः ।।श६६ ॥ च्लेश्चिः स्याद्भावकर्मवाचिनि तशब्दे परे। अभावि । अभाविष्यत । अभविष्यत । तिङोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम् । अन्वभविषाताम् । णिलोपः । भाव्यते । भावयांचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि इट एत्वे च कृते ह एतीति हत्वं न तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादौ सार्वधातुके एव ह एतीति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते । भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट । भावयिषीष्ट । अभावि । अभाविषाताम् । अभावयिषाताम् । बुभूष्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यङ्लुगन्तात्तु बोभूयते । बोभवांचके । बोभाविता । बोभविता । अकृत्सार्वेति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । अस्तावि । अस्ता