________________
२७५
कृदन्तम् । आतो युक् । दायकः । नोदात्तोपदेशस्येति न वृद्धिः । शमकः । दमकः। अनिटस्तु नियामकः । जनिवध्योश्च ॥ जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि ॥ रन्धकः । जम्भकः । नेट्यलिटि रधेः ॥ रधिता । रद्धा । मस्जिनशोरिति नुम् । मता । नंष्टा । नशिता । रमेरशब्लिटोः । रम्भकः । रब्धा । लभेश्च । लम्भकः । लब्धा । तीषसह-। एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि बुल् ॥ क्रमः कर्तर्यात्मने. पदविषयात्कृत इनिषेधो वाच्यः * ॥ प्रक्रन्ता । कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेनानुपसर्गाद्वेति विकल्पाहस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिडित्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । सञ्जिगमिषिता । एवं न वृभ्यश्चतुर्थ्यः । विवृ. त्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।।१।१३४ ॥ नन्द्यादेर्युग्रंह्यादेणिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयते इति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही स्थायी । मन्त्री । विशयी । वृद्ध्यभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे । कर्मणि घटोऽठच् । इति सूत्रयोः करोतेर्घटेश्चाचप्रयोगात् । अच्प्रत्यये परे यङ्लुग्विधानाच्च । केषांचित्पाठस्त्वनुबन्धासञ्जनार्थः । केषांचित्प्रपञ्चार्थः । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदह । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेरिगुपधेति कः प्राप्तः । जारभरा । श्वपचा । अनयोः कर्मण्यण् प्राप्तः । न्यवादिषु पाठात् श्वपाकोऽपि । यङोऽचि चेति लुक् । न धातुलोप इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ॥ चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् * ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासहखो हलादिः शेषश्च न । चराचरः । चलाचलः । पतापतः । वदावदः ॥ हन्तेपत्वं च * ॥ घत्वमभ्यासस्य । उत्तरस्य त्वभ्यासाचेति कुत्वम् । घनाघनः ॥ पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य * पाटूपटः । पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृतीति वा मुम् । रात्रिंचरः । रात्रिचरः ॥ इगुपधज्ञाप्रीकिरः कः ।।१।१३५ ॥ एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥ आतश्वोपसर्गे ॥३२१११३६॥ कः स्यात् । श्याव्यधेति णस्यापवादः । सुग्लः । प्रज्ञः ॥ पाघ्राध्माधेड्दृशः शः ॥१॥ १३७॥ पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति