________________
चुरादयः ।
४८१
३२६ स्तन ३२७ गढ़ी देवशब्दे । ३२८ पत गतौ वा ॥ अदन्त इत्येके । ३२९ पष अनुपसर्गात् । ३३० स्वर आक्षेपे । ३३१ रच प्रतियत्ने । ३३२ कल गतौ संख्याने च । ३३३ चह परिकल्कने । ३३४ मह पूजायाम् । ३३५ सार ३३६ कृप ३३७ श्रथ दौर्बल्ये । ३३८ स्पृह ईप्सायाम् । ३३९ भाम क्रोधे । ३४० सूच पैशून्ये । ३४१ खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ॥ ३४२ क्षोट क्षेपे । ३४३ गोम उपलेपने । ३४४ कुमार क्रीडायाम् । ३४५ शील उपधारणे । ३४६ साम सान्त्वप्रयोगे । ३४७ वेश कालोपदेशे ॥ काल इति पृथग्धातुरित्येके ॥ ३४८ पल्यूल लवनपवनयोः ३४९ वात सुखसेवनयोः ॥ गतिसुखसेवनयोरित्येके ।। ३५० गवेष मार्गणे । ३५१ वास उपसेवायाम् । ३५२ निवास आच्छादने । ३५३ भाज पृथक्कर्मणि । ३५४ सभाज प्रीतिदर्श - नयोः ॥ प्रीतिसेवनयोरित्येके ॥ ३५५ ऊन परिहाणे । ३५६ ध्वन शब्दे । ३५७ कूट परिता ॥ परिदा इत्यन्ये ॥ ३५८ सङ्केत ३५९ ग्राम ३६० कुण ३६१ गुण चामन्त्रणे । ३६२ केत श्रावणे निमन्त्रणे च । ३६३ कुण संकोचनेऽपि । ३६४ स्तेन चौर्ये ॥ आगर्वादात्मनेपदिनः ॥ ३६५ पद गतौ । ३६६ गृह ग्रहणे । ३६७ मृग अन्वेषणे । ३६८ कुह विस्मापने । ३६९ शूर ३७० वीर विक्रान्तौ । ३७१ स्थूल परिबृंहणे । ३७२ अर्थ उपयाच्ञायाम् । ३७३ सत्र संतानक्रियायाम् । ३७४ गर्व माने । इत्यागर्वीयाः ॥ ३७५ सूत्र वेष्टने । ३७६ भूत्र प्रस्रवणे । ३७७ रूक्ष पारुष्ये । ३७८ पार ३७९ तीर कर्मसमाप्तौ । ३८० पुट संसर्गे । ३८१ धेक दर्शने इत्येके । ३८२ कत्र शैथिल्ये ॥ कर्त इत्यप्येके ॥ प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । तत्करोतितदाचष्टे । तेनातिक्रामति । धातुरूपं च । * आख्यानात्कृतस्तदाचष्टे कुल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् । * कर्तृकरणाद्धात्वर्थे । ३८३ वल्क दर्शने । ३८४ चित्र चित्रीकरणे ॥ कदाचिद्दर्शने ॥ ३८५ अंस समाघाते । ३८६ वट विभाजने । ३८७ लज प्रकाशने ॥ वटि लजि इत्येके ॥ ३८८ मिश्र संपर्के । ३८९ सङ्ग्राम युद्धे || अनुदात्तेत् ॥ ३९० स्तोम श्लाघायाम् ॥ ३९१ छिद्र कर्मभेदने ॥ करणभेदने इत्येके । कर्ण इति धात्वन्तरमित्यपरे ।। ३९२ अन्ध दृक्षुपघाते ॥ उपसंहारे इत्यन्ये ॥ ३९३ दण्ड दण्डनिपातने । ३९४ अङ्क पदे लक्षणे च । ३९५ अङ्ग च । ३९६ सुख ३९७ दुःख तत्क्रियायाम् । ३९८ रस आस्वादनस्नेहनयोः । ३९९ व्यय वित्तसमुत्सर्गे । ४०० रूप रूपक्रियायाम् । ४०१ छेद द्वैधीकरणे । ४०२ छद अपवारणे । ४०३ लाभ प्रेरणे । ४०४ व्रण गात्रविचूर्णने । ४०५ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ॥ बहुलमेतन्निदर्शनम् ॥ ४०६ पर्ण हरितभावे । ४०७ विष्क दर्शने । ४०८ क्षिप प्रेरणे । ४०९ वस निवासे । ४१० तुत्थ आवरणे ॥ णिङङ्गान्निरसने । श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च । पुच्छादिषु प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम् ॥ इति स्वार्थणिजन्ताश्रुरादयः ॥ १० ॥
इति श्रीपाणिनिमुनिप्रणीतो धातुपाठः समाप्तः ॥
६१