________________
सिद्धान्तकौमुद्याम् । रक २०४ लग आखादने ॥ रघ इत्येके । रग इत्यन्ये ॥ २०५ अञ्चु विशेषणे । २०६ लिगि चित्रीकरणे । २०७ मुद संसर्गे । २०८ त्रस धारणे ॥ ग्रहणे इत्येके । वारणे इत्यन्ये ॥ २०९ उध्रस उच्छे ॥ उकारो धात्ववयव इत्येके । न इत्यन्ये ॥ २१० मुच प्रमोचने मोदने च । २११ वस स्नेहछेदापहरणेषु । २१२ चर संशये । २१३ च्यु सहने ॥ हसने चेत्येके । च्युस इत्येके ॥ २१४ भुवोऽवकल्कने । २१५ कृपेश्च ॥ आ खदः सकर्मकात् ॥ २१६ ग्रस ग्रहणे । २१७ पुष धारणे । २१८ दल विदारणे । २१९ पट २२० पुट २२१ लुट २२२ तुजि २२३ मिजि २२४ पिजि ( लजि) २२५ लुजि २२६ भजि २२७ लघि २२८ त्रसि २२९ पिसि २३० कुसि २३१ दशि २३२ कुशि २३३ घट २३४ घटि २३५ बृहि २३६ बर्ह २३७ बल्ह २३८ गुप २३९ धूप २४० विच्छ २४१ चीव २४२ पुथ २४३ लोक २४४ लोच २४५ णद २४६ कुप २४७ तर्क २४८ वृतु २४९ वृधु भाषार्थाः । २५० रुट २५१ लजि २५२ अजि २५३ दसि २५४ भृशि २५५ रुशि ३५६ शीक २५७ रुसि २५८ नट २५९ पुटि २६० जि २६१ चि २६२ रघि २६३ लघि २६४ अहि २६५ रहि २६६ महि च । २६७ लडि २६८ तड २६९ नल च । २७० पूरी आप्यायने । २७१ रुज हिंसायाम् । २७२ प्वद आस्वादने ॥ खाद इत्येके ॥ आ धृषाहा ॥ २७३ युज २७४ पृच संयमने। २७५ अर्च पूजायाम् । २७६ षह महणे । २७७ ईर क्षेपे । २७८ ली द्रवीकरणे । २७९ वृजी वर्जने । २८० वृञ् आवरणे । २८१ जृ वयोहानौ । २८२ जि च । २८३ रिच वियोजनसंपर्चनयोः । २८४ शिष असर्वोपयोगे । २८५ तप दाहे । २८६ तृप तृप्तौ ॥ संदीपने इत्येके ॥ २८७ बृदी संदीपने ॥ चूप कृप दृप संदीपने इत्येके ॥ २८८ दृभी भये । २८९ दृभ संदर्भ । २९० श्रथ मोक्षणे ॥ हिंसायाम् इत्यन्ये ॥ २९१ मी गतौ । २९२ ग्रन्थ बन्धने । २९३ शीक आमर्षणे । २९४ चीक च। २९५ अर्द हिंसायाम् ॥ स्वरितेत् ॥ २९६ हिसि हिंसायाम् । २९७ अर्ह पूजायाम् । २९८ आङः पद पद्यर्थे । २९९ शुन्ध शौचकर्मणि । ३०० छद अपवारणे ॥ स्वरितेत् ॥ ३०१ जुष परितर्कणे ॥ परितर्पणे इत्यन्ये ॥ ३०२ धूञ् कम्पने। ३०३ प्रीञ् तर्पणे । ३०४ श्रन्थ ३०५ ग्रन्थ संदर्भ । ३०६ आपू लम्भने ॥ स्वरितेदयमित्येके ॥ ३०७ तनु श्रद्धोपकरणयोः ॥ उपसर्गाच्च दैये । चन श्रद्धोपहननयोः इत्येके ॥ ३०८ वद संदेशवचने ॥ खरितेत् । अनुदात्तेदित्येके ॥ ३०९ वच परिभाषणे । ३१० मान पूजायाम् । ३११ भू प्राप्तावात्मनेपदी ॥ ३१२ गर्ह विनिन्दने । ३१३ मार्ग अन्वेषणे । ३१४ कठि शोके। ३१५ मृजू शौचालंकारयोः । ३१६ मृष तितिक्षायाम् ॥ खरितेत् ॥ ३१७ धृष प्रहसने ॥ इत्याधृषीयाः॥ अथादन्ताः ॥ ३१८ कथ वाक्यप्रबन्धे । ३१९ वर ईप्सायाम् । ३२० गण संख्याने । ३२१ शठ ३२२ श्वठ सम्यगवभाषणे । ३२३ पट ३२४ वट ग्रन्थे । ३२५ रह त्यागे।