________________
तद्धितेष्वपत्याधिकारः।
१०७ किम् । तैकायनिः ॥ फाण्टाहृतिमिमताभ्यां णफिजी ।४।१।१५० ॥ सौवीरेषु । नेह यथासंख्यम् । अल्पान्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः । फाण्टाहृतायनिः । मैमतः । मैमतायनिः ॥ कुर्वादिभ्यो ण्यः ।४।१।१५१॥ अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ सम्राजः क्षत्रिये * ॥ साम्राज्यः । साम्राजोऽन्यः ॥ सेनान्तलक्षणकारिभ्यश्च ।४।१।१५२ ॥ एभ्यो ण्यः । एति संज्ञायामिति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात् । तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥ उदीचामिञ् ।४।१।१५३ ॥ हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात् फिजेव । नापितायनिः ॥ तक्ष्णोऽण उपसंख्यानम् * ॥ ताक्ष्णः । पक्षे ताक्षण्यः ॥ तिकोदिभ्यः फिञ् ।४।१।१५४ ॥ तैकायनिः ॥ कौशल्यकाार्याभ्यां च ।४।११५५॥ अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते * ॥ प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कुशलस्यापत्यं कौशल्यायनिः । कारस्यापत्यं कार्मार्यायणिः ॥ छागवृषयोरपि * ॥ छाग्यायनिः । वार्ष्यायणिः ॥ अणो न्यचः ।४।१।१५६ ॥ अपत्ये फिञ् । इञोऽपवादः । काायणिः । अण इति किम् । दाक्षायणः । यचः किम् । औपगविः ॥ त्यदादीनां फिञ् वा वाच्यः * ॥ त्यादायनिः । त्यादः ॥ उदीचां वृद्धादगोत्रात् ।४।१।१५७ ॥ आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात्किम् । दाक्षिः । अगोत्रात्किम् । औपगविः ॥ वाकिनादीनां कुक् च । ४।१।१५८ ॥ अपत्ये फिञ् वा । वाकिनस्यापत्यं वाकिनकायनिः । वाकिनिः ॥ पुत्रान्तादन्यतरस्याम् ।४।१।१५९ ॥ अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुक् विधीयते । गार्गीपुत्रकायणिः । गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥ प्राचामवृद्धात्फिन्बहुलम् ।४।१।१६० ॥ ग्लुचुकायनिः ॥ मनोर्जातावञ्यतौ षुक् च ।४।१।१६१॥ समुदायार्थो जातिः । मानुषः । मनुष्यः ॥ जनपदशब्दात्क्षत्रियादञ् ।४।१।१६८॥ जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायनेति सूत्रे निपातनाडिलोपः । ऐक्ष्वाकः ।
१ कुरु, गर्गर, मङ्गुष, अजमार, रथकार, वावदूक, सम्राजः क्षत्रिये, कवि, मति, कापिजलादि, वाक्, वामरथ, पितृमत् , इन्द्रजालि, एजि, वातकि, दामोष्णीषी, गणकारि, कैशोरि, कुट, शालाका, मुर, पुर, एडका, शुभ्र, अभ्र, दर्भ, केशिनी, वेना छन्दसि, शूर्पणाय, श्यावनाय, श्यावरथ, श्यावपुत्र, सत्यङ्कार, वडभीकार, पथिकार, मूढ, शकन्धु, शङ्ख, शाक, शाकिन् , श्यालीन, कर्तृ, हर्तृ, इन, पिण्डी, तक्षन् , वामरथस्य कण्वादिवत्खरवर्जम् । इति कुर्वादिः ॥
२ तिक, कितव, संज्ञा, वाला, शिखा, उरस् , शाठ्य, सैन्धव, यमुन्द, रूप्य, ग्राम्य, नील, अमित्रगोकक्ष, कुरु, देवरथ, तैतिल, औरस, कौरव्य, भौरिकि, भौलिकि, मौलिकि, चौपत, चैटयत, शीकयत, क्षैतयत, ध्यानवत् , चन्द्रमसू, शुभ, गङ्गा, वरेण्य, सुयामन् , आरब्ध, बाह्यक, खल्प, वृष, लोमक, उदन्य, यज्ञ । इति तिकादिः॥
३ कौशल्यशब्दे दन्त्यपाठोऽपीति केचित् ॥ ४ वाकिन, गौधेर, कार्कश, काक, लङ्का, चर्मिवर्मिणोनलोपश्च । इति वाकिनादिः ॥