________________
२१६
सिद्धान्तकौमुद्याम् गुध परिवेष्टने ॥ १४॥ क्षिप प्ररेणे । क्षिप्यति । क्षेप्ता ॥ १५॥ पुष्प विकसने । पुष्प्यति । पुपुष्प ॥ १६ ॥ तिम ष्टिम ष्टीम आीभावे । तिम्यति । स्तिम्यति । स्तीम्यति ॥ १९॥ बीड चोदने लज्जायां च । बीड्यति ॥ २० ॥ इष गतौ । इष्यति ॥ २१ ॥ षह षुह चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति ॥ २३ ॥ जृष् सृष् वयोहानौ । 'जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत् । जीर्यात् । जस्तम्भ्वित्यक्षा । ऋशोऽङि गुणः । अजरत् । अजारीत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् ॥ २५ ॥ षडः प्राणिप्रसवे । सूयते । सुषुवे । स्वरतिसूतीति विकल्पं बाधित्वा ,युकः कितीति निषेधे प्राप्ते क्रादिनयमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता ॥ २६ ॥ दूङ् परितापे । दूयते ॥ २७ ॥ दीडू क्षये । दीयते ॥ दीडो युडचि विति ।६४।६३ ॥ दीङः परस्याजादेः कृित अर्धधातुकस्य युट् स्यात् । वुग्युटावुवयणोः सिद्धौ वक्तव्यौ * ॥ दिदीये ॥ मीनातिमिनोतिदिङ ल्यपि च ।६।११५०॥ एषामात्वं स्यात् ल्यपि चकारादशित्येन्निमित्ते । दाता दास्यते । अदास्त । अदास्थाः ॥ २८ ॥ डीडू विहायसा गतौ । डीयते । डिड्ये ॥ २९॥ धीङ आधारे । धीयते । दिध्ये । घेता ॥ ३० ॥ मी हिंसायाम् । हिंसात्र प्राणवियोगः । मीयते ॥ ३१ ॥री श्रवणे । रीयते ॥ ३२ ॥ लीडू श्लेषणे ॥ विभाषा लीयतेः।६।११५१॥ लीयतेरिति यका निर्देशो न तु श्यना । लीलीडोरात्वं वा स्यादेविषये त्यपि च । लेता। लाता । लेष्यते । लास्यते । एज्विषये किम् । लीयते । लिल्ये ॥ ३३ ॥ वीडू वृणोत्यर्थे । व्रीयते । वित्रिये । खादय ओदितः । तत्फलं तु निष्ठानत्वम् ॥ ३४ ॥ पीङ् पाने । पीयते ॥ ३५॥ माङ् माने । मायते । ममे ॥ ३६ ॥ ईङ् गतौ । ईयते । अयांचक्रे ॥ ३७॥ प्रीडू प्रीतौ । सकर्मकः । प्रीयते । पिप्रिये ॥ ३८ ॥ अथ परस्मैपदिनचत्वारः॥ शो तनूकरणे ॥ ओतः श्यनि ।१३७१ ॥ लोपः स्यात् श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषाघ्राधेडिति सिचो वा लुक् । लुगभावे यमरमेतीट्सको । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् ॥ १ ॥ छो छेदने । छयति ॥ २ ॥ षोऽन्तकर्मणि । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ ॥ ३ ॥ दो अवखण्डने । यति । ददौ । प्रणिदाता । देयात् । अदात् ॥ ४ ॥ अथात्मनेपदिनः पञ्चदश ॥ जनी प्रादुर्भावे ॥ ज्ञाजनोर्जा ३७९॥ अनयोर्जा. देशः स्याच्छिति । जायते । जज्ञे .। जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । दीपजनेति वा चिण् ॥ जनिवध्योश्च ७३३३५ ॥ अनयोरुपधाया वृद्धिर्न स्याच्चिणि णिति कृति च । अजनि । अजनिष्ट ॥ १॥ दीपी दीप्तौ । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट ॥२॥ पूरी आप्यायने । पूर्यते । अपूरि । अपूरिष्ट ॥ ३ ॥ तूरी गतित्वरणहिंसनयोः ।
१ऋत इद्धातोरितीत्वम् ।