________________
२२६
सिद्धान्तकौमुद्याम् पिश अवयवे । पिंशति । पेशिता । अयं दीपनायामपि । त्वष्टा रूपाणि पिंशतु ॥ ३ ॥ वृत् ॥ मुचादयो वृत्ताः । तुदादयश्च ॥ ॥ इति तुदादयः॥
रुधिर आवरणे ॥ नव खरितेत इरितश्च ॥ रुधादिभ्यः श्नम् ।३।११७८॥ शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि । श्नसोरल्लोपः । णत्वस्यासिद्धत्वादनुखारः । परसवर्णः । तस्यासिद्धत्वाण्णत्वं न । न पदान्तेति सूत्रेणानुस्खारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रोत्स्यते । रुणझु । रुन्धात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत् । अरौत्सीत् । अरुद्ध ॥१॥ भिदिर विदारणे । भिनत्ति । भिन्ते । भेत्ता। भेत्स्यति । भेत्स्यते । अभिनत् । अभिन्ताम् । अभिनदम् । अभिन्त । अभिदत् । अभैत्सीत् । अभित्त ॥२॥छिदिर द्वैधीकरणे । अच्छिदत् । अच्छेत्सीत् । अच्छित्त ॥३॥ रिचिर विरेचने ॥ रिणक्ति । रिते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत् । अरैक्षीत् । अरिक्त ॥४॥ विचिर पृथग्भावे । विनक्ति । विते ॥ ५॥ क्षुदिर संपेषणे ॥ क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त ॥ ६ ॥ युजिर योगे ॥ योक्ता ॥ ७ ॥ उच्छृदिर दीप्तिदेवनयोः । छृणत्ति । छुन्ते । चच्छर्द । सेऽसिचीति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छय॑ति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट ॥८॥ उतृदिर हिंसानादरयोः ॥ तृणत्तीत्यादि छृणत्तिवत् ॥९॥ कृती वेष्टने । परस्मैपदी। कृणत्ति । आर्धधातुके तौदादिकवत् ॥१०॥ नि इन्धी दीप्तौ ॥ ॥त्रय आत्मनेपदिनः॥श्नान्नलोपः।६। ४॥२३॥ नमः परस्य नस्य लोपः स्यात् ॥ श्नसोरल्लोपः ॥ इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः ॥ १॥ खिद दैन्ये । खिन्ते । खेत्ता ॥ २ ॥ विद विचारणे । विन्ते । वेत्ता ॥३॥ ॥ अथ परस्मैपदिनः॥ शिष्ल विशेषणे । शिनष्टि । शिष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेधिः । जश्त्वम् । ष्टुत्वं । झरोझरीति वा डलोपः। अनुखारपरसवर्णौ । शिण्ढि । शिण्ड्डि । शिनषाणि । अशिनट् । लदित्त्वादङ् । अशिषत् ॥१॥ पिष्ल संचूर्णने । शिषिवत् । पिनष्टि ॥२॥ भञ्जो आमर्दने । भनक्ति । बभञ्जिथ । बभक्थ । भता ॥ ३ ॥ भुज पालनाभ्यवहारयोः । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ॥ ४ ॥ तृह हिसि हिंसायाम् ॥ तृणह इम् ।।३।९२ ॥ तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्डः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता ॥ ६ ॥ उन्दी क्लेदने । उनत्ति । उन्तः । उन्दन्ति । उन्दांचकार । औनत् । औन्ताम् । औन्दन् । औनः ।
औनत् । औनदम् ॥ ७ ॥ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । अनथ । अङ्गा । अञ्जिता। अग्धि । अनजानि । आनक् ॥ अञ्जेः सिचि ७२७१॥ अञ्जः सिचो नित्यमिट् स्यात् । आञ्जीत् ॥८॥ तञ्चू सङ्कोचने । तनक्ति । तता । तञ्चिता ॥ ९॥ ओविजी भयचलनयोः । विनक्ति ।