________________
सिद्धान्तकौमुद्याम् ऽलम् ।।१६४ ॥ अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणमित्यादि त्रिसूत्री स्वभावात्कृविषया ॥ अन्तरपरिग्रहे ।११४१६५ ॥ अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥ कणेमनसी श्रद्धाप्रतीघाते ।।४।६६॥ कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते । मनःशब्दोऽप्यत्रैव ॥ पुरोऽव्ययम् ।।४। ६७ ॥ पुरस्कृत्य ॥ अस्तं च ।।४।६८॥ अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । अस्तंगत्य ॥ अच्छ गत्यर्थवदेषु ।।४।६९ ॥ अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥ अदोऽनुपदेशे। ११४७० ॥ अदःकृत्य । अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा ॥ तिरोऽन्तौ ।११४७१॥ तिरोभूय ॥ विभाषा कृत्रि ।१।४७२॥ तिरःकृत्य । तिरस्कृत्य । तिरः कृत्वा ॥ उपाजेऽन्वाजे ११४७३ ॥ एतौ कृत्रि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजे कृत्वा । अन्वाजेकृत्य । अन्वाजे कृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥ साक्षात्प्रभृतीनि च ।१।४।७४ ॥ कृत्रि वा गतिसंज्ञानि स्युः ॥ च्व्यर्थ इति वाच्यम् * ॥ साक्षात्कृत्य । साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥ अनत्याधान उरसिमनसी ।।४७५ ॥ उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥ मध्ये पदे निवचने च ।।४७६ ॥ एते कृत्रि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येर्थः ॥ नित्यं हस्ते पाणावुपयमने ।११४७७॥ कृञि । उपयमनं विवाहः । खीकारमात्रमित्यन्ये । हस्तकृत्य । पाणौकृत्य ॥ प्राध्वं बन्धने ।११४७८॥ प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूलं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥ जीविकोपनिषदावौपम्ये ।।४।७९॥ जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि ॥ प्रादयो गताद्यर्थे प्रथमया * ॥ प्रगत आचार्यः प्राचार्यः ॥ अत्यादयः कान्ताद्यर्थे द्वितीयया * ॥ अतिक्रान्तो मालामतिमालः ॥ अवादयः क्रुष्टाद्यर्थे तृतीयया * ॥ अवक्रुष्टः कोकिलया अवकोकिलः ॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या * ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या * ॥ निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः ॥ कर्मप्रवचनीयानां प्रतिषेधः * ॥ वृक्षं प्रति ॥ तत्रो
१ साक्षात् , मिथ्या, चिन्ता, भद्रा, रोचना, आस्था, अमा, अद्धा, प्राजर्या, प्राजल्हा, बीजा, बीजरुहा, संसर्या, अर्थे, लवणम् , उष्णम् , शीतम् , उदकम् , आर्द्रम् , अग्नौ, क्शे, विकसने, विहसने, प्रतपने, प्रादुस्, नमस् आविस् । आकृतिगणोऽयम् । अत्र लवणादीनां पञ्चानां गतिसंज्ञासंनियोगेन मान्तत्वं निपात्यते ।
२ एषु वार्तिकेषु सर्वत्रादिशब्दः प्रकारे न तु प्रभृतौ ।