________________
२८४
सिद्धान्तकौमुद्याम् नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥ संयोगादेरातो धातोर्यण्वतः ।। ४३ ॥ निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः ॥ ल्वादिभ्यः ।८।२।४४॥ एकविंशते ञादिभ्यः प्राग्वत् । लूनः । ज्या । अहिज्या । जीनः ॥ दुग्वोर्दीर्घश्च * ॥ दु गतौ । दूनः । टुदु उपताप इत्ययं तु गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ॥ पूजो विनाशे * ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यम् ॥ सिनोतेासकर्मकर्तृकस्य * ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥ ओदितश्च ।८।२।४५॥ भुजो भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः। खादय ओदित इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् । उड्डीनः ॥ द्रवमूर्तिस्पर्शयोः श्यः।६।१।२४ ॥ द्रवस्य मूर्ती काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥ श्योऽस्पर्शे ।८२।४७ ॥ श्यैङो . निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हल इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥ प्रतेश्च ।।१।२५ ॥ प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥ विभाषाऽभ्यवपूर्वस्य ।।१॥ २६ ॥ श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥ अञ्चोऽनपादाने दारा४८॥ अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने ॥ यस्य विभाषा ७२।१५॥ यस्य कचिद्विभाषयेडिहितस्ततो निष्ठाया इण्न स्यात् । उदितो वेति क्त्वायां वेट्वादिह नेट् । समनः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वाद्रश्चेति षत्वे प्राप्ते ॥ निष्ठादेशः षत्वखरप्रत्ययेडिधिषु सिद्धो वाच्यः * ॥ वृक्णः । वृक्णवान् ॥ परिस्कन्दः प्राच्यभरतेषु ।८२७५ ॥ पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः । परेश्चेति विकल्पः । स्तन्भेरिति षत्वे प्राप्ते ॥ प्रतिस्तब्धनिस्तब्धौ च ।८।३।११४ ॥ अत्र षत्वं न स्यात् ॥ दिवोऽविजिगीषायाम् । ८॥२॥४९॥ दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । द्यूनः । विजिगीषायां तु द्यूतम् ।। निर्वाणोऽवाते ८॥२॥५०॥ अवाते इति छेदः । निःपूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातश्चेस्कर्ता न । निर्वाणोऽऽनिर्मुनिश्च । वाते तु निर्वातो वातः ॥ शुषः कः ।८२।५१॥ निष्ठात इत्येव । शुष्कः ॥ पचो वः ।८२।५२ ॥ पक्कः ॥ क्षायो मः।८।५३ ॥ क्षामः ॥ स्त्यः प्रपूर्वस्य ।६।१।२३ ॥ प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥ प्रस्त्योऽन्यतरस्याम् ।८।२।५४॥ निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥ अनुपसर्गात् फुल्लक्षीवकृशोल्लाघाः ।।२।५५ ॥ त्रिफला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृश