________________
कृदन्तम् ।
२८५ स्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥ आदितश्च २०१६ ॥ आकारेतो निष्ठाया इण्न स्यात् । ति च ७४।८९॥ चरफलोरत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् ॥ उत्फुल्लसंफुल्लयोरुपसंख्यानम् * ॥ नुदविदोन्दत्राघाहीभ्योऽन्यतरस्याम् ।८।२।५६ ॥ एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विद विचारणे । रौधादिक एव गृह्यते । उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥ श्वीदितो निष्ठायाम् ।।१४ ॥श्वयते. रीदितश्च निष्ठाया इण्न । उन्नः। उत्तः । त्राणः । त्रातः। घ्राणः । घ्रातः । हीणः । हीतः । न ध्याख्याप्रमूर्छिमदाम् ।८।२।५७ ॥ एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः ॥ राल्लोपः । मूर्तः । मत्तः ॥ वित्तो भोगप्रत्यययोः।८२।५८॥ विन्दतेर्निष्ठान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्नः । विभाषा गमहनेति क्सौ वेट्त्वादिह नेट् ॥ भित्तं शकलम् ।८।।५९॥ भिन्नमन्यत् ॥ ऋणमाधमये ।।२।६०॥ ऋधातोः क्ते तकारस्य णत्वं निपात्यते अधमर्णव्यवहारे । ऋतमन्यत् ॥ स्फायः स्फी निष्ठायाम् ॥६॥२२॥ स्फीतः ॥ इनिष्ठायाम् ।
॥२४७॥ निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषेति निषेधे प्राप्ते पुनर्विधिः ॥ निष्कुषितः ॥ वसतिक्षुधोरिट् ।।२।५२ ॥ आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥ अञ्चेः पूजायाम् ।७२।५३ ॥ पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ तु अक्तः ॥ लुभोऽविमोहने ।।२।५४ ॥ लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गायें । लुभितः । गाये तु लुब्धः ॥ क्लिशः क्त्वानिष्ठयोः ॥७२॥५०॥ इड्डा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिश विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशतः । क्लिष्टः॥ पूङश्च । ॥२॥५१॥ पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥ पूङः क्त्वा च ।।२।२२ ॥ पूङः क्त्वा निष्ठा च सेट किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधादित्यत्र हि क्त्वैव संबध्यते ॥ निष्ठा शी:विदिमिदिक्ष्विदिधृषः ।।२।१९ ॥ एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्गिवृत्त्यर्थः । शेश्यितः ॥ शेश्यितवान् ॥ आदिकर्मणि निष्ठा वक्तव्या * ॥ आदिकर्मणि क्तः कर्तरि च ३।४।७१ ॥ आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥ विभाषा भावादिकर्मणोः।७२१७॥ भावे आदिकर्मणि चादितो निष्ठाया इडा स्यात् । प्रस्वेदितश्चैत्रः । प्रखेदितं तेन । निष्विदेति भ्वादिरत्र गृह्यते । जिद्भिः साहचर्यात् । खिद्यतेस्तु विदित इत्येव । जिमिदा । जिक्ष्विदा । दिवादी भ्वादी च । प्रमेदितः । प्रमेदितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रधर्षितं तेन । सेट्रिम् । प्रखिन्नः । प्रखिन्नं तेनेत्यादि । मृषस्तितिक्षायाम् ।।२।२०॥