________________
श्रीः।
वैयाकरणसिद्धान्तकौमुदी
नाम
भट्टोजिदीक्षितविरचिता पाणिनीयव्याकरणसूत्रवृत्तिः ।
भगवत्पाणिनीय-शिक्षा-सूत्रपाठ-गणपाठ-धातुपाठ-लिङ्गानुशासनसमेता, अकाराद्यनुक्रमेण सर्वसूत्राणां सूत्राङ्क-पृष्ठाकसूचीसहिता,
सर्वधातूनां पृष्ठाङ्कसूचीसंयुता च पणशीकरोपाहविद्वदूरलक्ष्मणशर्मतनुजनुषा :
वासुदेवशर्मणा संशोधिता।
एकादशावृत्तिः
इयं च
मुम्बय्याम् पाण्डुरङ्ग जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशिता ।
शकाब्दाः १८६०.
त्रिस्ताब्दाः १९३८.
मूल्यलयकत्रयम् ।