________________
२१८
सिद्धान्तकौमुद्याम् विध्यात् । अव्यात्सीत् ॥ २॥ पुष पुष्टौ । पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादीत्यङ् । अपुषत् ॥ ३ ॥ शुष शोषणे । अशुषत् ॥ ४ ॥ तुष प्रीतौ ॥ ५॥ दुष वैकृत्ये ॥ ६ ॥ श्लिष आलिङ्गने । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥ श्लिषः ।३।१४६॥ अस्मात्परस्यानिटश्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥ आलिङ्गने ।३।१।४६ ॥ श्लिषश्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अझ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिवम् ॥ ७ ॥ शक विभाषितोऽमर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिहारिकासु लदित्पठितः । शकिता । शकिष्यति ॥ ८॥ विदा गात्रप्रक्षरणे । धर्मस्रुतावित्यर्थः । अयं जीदिति न्यासकारादयः । नेति हरदत्तादयः । खिद्यति । सिष्वेद । सिप्वेदिथ । खेत्ता । अखिदत् ॥ ९॥ क्रुध क्रोधे । क्रोद्धा । क्रोत्स्यति ॥ १० ॥ क्षुध बुभुक्षायाम् । क्षोद्धा । कथं क्षुधित तति । संपदादिक्किबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोरितीट् वक्ष्यते ॥ ११ ॥ शुध शौचे । शुध्यति । शुशोध । शोद्धा ॥ १२ ॥ विधु संराद्धौ । ऊदित्पाठः प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् ॥ १३ ॥ रध हिंसासंराध्योः । संराद्धिनिष्पत्तिः । रध्यति । रधिजभोरचीति नुम् । ररन्धतुः ॥ रधादिभ्यश्च ।७२।४५॥ र नश् तृप् दृप् द्रुह् मुह् ष्णुह ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ । ररद्ध । ररन्धिव । रेध्व ॥ नेट्यलिटि रधे।७।१।६२ ॥ लिडर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । आङि नुम् । अनिदितामिति नलोपः । अरधत् ॥ १४॥ णश अदर्शने । नश्यति । ननाश । नेशतुः । नेशिथ ॥ मस्जिनशोझ लि १६० ॥ नुम् स्यात् । ननंष्ठ । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्ख्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥ नशेः षान्तस्य ।८।४।३६ ॥ णत्वं न स्यात् । प्रनष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनक्ष्यति । नशिष्यति ॥ १५॥ तृप प्रीणने । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितृनतासीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्थ । तर्पिता । तप्त । त्रप्ता ॥ स्पृशमृशकृति सिज्वा । अतार्सीत् । अत्राप्सीत् । अतपीत् । अतृपत् ॥ १६ ॥ दृप हर्षमोहनयोः । मोहनं गर्वः । दृप्यतीत्यादि । रधादित्वादिमौ वेटकावमर्थमनुदात्तता ॥ १७॥ द्रुह जिघांसायाम् । वा द्रुहमुहेति वा धः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति ।
। १ श्लिष आलिङ्गने इति सूत्रं विभज्य द्विधा पठितम् ।