________________
वादिसंधिः।
स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधः पदम् । शिरः पदम् । अनुतरपदस्थस्येत्येव । परमशिरःपदम् ॥ कस्कादिषु च ॥ भास्करः ॥ इति विसर्गसंधिः ॥
वौजसमौडिति सुप्रत्यये शिवस् अर्च्य इति स्थिते ॥ ससजुषो रुःथा।६६॥ पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः । अतो रोरप्लुतादप्लुते।६।१।११३॥ अप्लुतादतः परस्य रोरुः स्यादप्लुतेति । भोभगोअघो इति प्राप्तस्य यत्वस्याऽपवादः । उत्वं प्रति रुत्वस्याऽसिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥ प्रथमयोः पूर्वसवर्णः ।६।१।१०२॥ अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् इति प्राप्ते ॥ नादिचि ।।१।१०४॥ अवर्णादिचि परे न पूर्वसवर्णदीर्घः ॥ आद्गुणः ॥ एङः पदान्तादति ॥ शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्वआगन्ता । अप्लुतात्किम् । एहि सुस्रोता३ अत्र नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्य दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ३ मिदत्त । गुरोरनृत इति प्लुतः ॥ हशि च ।६।१।११४ ॥ अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥ भोभगोअघोअपू. वस्य योऽशि ८३॥१७॥ एतत्पूर्वस्य रोर्याजेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य ॥ देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । न ह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥ व्योलघुप्रयत्नतरः शाकटायनस्य ८॥३॥१८॥ पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥
ओतो गाय॑स्य ।।३।२०॥ ओकारात्परस्य पदान्तस्याऽलघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्म्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥ उत्रि च पदे ।८।३।२१॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उनि पदे । स उ एकामिः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उमिति ग्रहीष्यते तद्युत्तरार्थं पदग्रहणम् ॥ हलि सर्वेषाम् ॥२२॥ भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥ रोऽसुपि ।८।२।६९ ॥ अह्रो रेफादेशः स्यान्न तु सुपि । रोरपवादः अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् * ॥ अहोरूपम् । गतमहो रात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् । अहरादीनां पत्यादिषु वा रेफः * ॥ विसर्गापवादः । अहर्पतिः । गीपतिः । धूर्पतिः । पक्षे