SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तिङन्ते चुरादयः । 1 २३५ उञ्छे । उकारो धात्ववयव इत्येके । नेत्यन्ये । भ्रासयति । सति । उधासयति ॥ ३४ ॥ मुच प्रमोचने मोदने च ॥ २५ ॥ वस स्नेहच्छेदापहरणेषु ॥ ३६ ॥ चर संशये ॥ ३७ ॥ o सहने । हसने चेत्येके । च्यावयति ॥ च्युसेत्येके । च्योसयति ॥ ३९ ॥ भुवोsaree || अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति ॥ ४० ॥ कृपेश्च ॥ कल्पयति ॥ ४१ ॥ आ स्वदः सकर्मकात् ॥ खदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् ॥ ग्रास ग्रहणे । ग्रासयति फलम् ॥ १ ॥ पुष धारणे । पोषयत्याभरणम् ॥ २ ॥ दल विदारणे । दालयति ॥ ३ ॥ पट पुट लुट तुजि मिजि पिजि लुजि भजि लघि त्रसि पिसि कुसि दशि कुशि घट घटि बृहि बर्ह बल्ह गुप धूप विच्छ चीव पुथ लोक लोचृ णद कुप तर्क वृतु वृधु भाषार्थाः ॥ पाटयति । पोटयति । लोटयति । तुञ्जयति । तुञ्जति । एवं परेषाम् । घाटयति । घण्टयति ॥ नाग्लोपिशास्वृदिताम् |७|४|२ || णिच्यग्लोपिनः शास्तेऋदितां च उपधाया हूखो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति ॥ ३४ ॥ रुट लजि अजि दसि भृशि रुशि शीक नट पुटि जिवि रघि लधि अहि रहि महि ॥ ४९ ॥ लडि तड नल च ॥ ५२ ॥ पूरी आप्यायने ॥ ईदत्त्वं निष्ठायामिन्निषेधाय । अत एव णिज्वा । पूरयति । पूरति ॥ ५३ ॥ रुज हिंसायाम् ॥ ५४ ॥ ष्वद आस्वादने || स्वाद इत्येके || असिष्वदत् । दीर्घस्य त्वषोपदेशत्वात् । असिखदत् ॥ ५६ ॥ इत्याखदीयाः || || आ धृषाद्वा ॥ इत ऊर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य ॥ युज पृच संयमने || योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् ॥ २ ॥ अर्च पूजायाम् ॥ ३ ॥ षह मर्षणे ॥ साहयति । स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ ४ ॥ ईर क्षेपे ॥ ५ ॥ ली द्रवीकरणे । लापयति । लयति । लेता ॥ ६ ॥ वृजी वर्जने ॥ वर्जयति । वर्जति ॥ ७ ॥ वृञ् आवरणे । वारयति । वरति । वरते । वरिता । वरीता ॥ ८ ॥ जृ वयोहानौ । जारयति । जरति । जरिता । जरीता ॥ ९ ॥ ज्रि च । ज्राययति । ज्रयति । ज्रेता ॥ १० ॥ रिच वियोज - नसंपर्चनयोः ॥ रेचयति । रेचति । रेक्ता ॥ ११ ॥ शिष असर्वोपयोगे || शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये ॥ १२ ॥ तप दाहे । तापयति । तपति । तप्ता ॥ १३ ॥ तृप तृप्तौ । सन्दीपन इत्येके । तर्पयति । तर्पति । तर्पिता ॥ १४ ॥ हृदी सन्दीपने ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेऽसिचीति विकल्पो न । साहच - र्यात्तत्र रौधादिकस्यैव ग्रहणात् ॥ १५ ॥ चूप नृप तृप हृप सन्दीपन इत्येके । चर्पयति । छर्पयति ॥ १९ ॥ दृभी भये । दर्भयति । दर्भति । दर्भिता ॥ २० ॥ हभ सन्दर्भे ॥ अयं तुदादावीदित् ॥ २१ ॥ श्रथ मोक्षणे ॥ हिंसायामित्येके ॥ २२ ॥ मी गतौ । माययति । मयति । मेता ॥ २३ ॥ ग्रन्थ बन्धने ॥ ग्रन्थयति । ग्रन्थति ॥ २४ ॥ शीक 1 1 1 I
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy