________________
२३७
तिङन्ते चुरादयः । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् ॥ ११ ॥ पष अनुपसर्गात् । गतावित्येव । पषयति ॥ १२ ॥ स्वर आक्षेपे । स्वरयति ॥ १३ ॥ रच प्रतियने ॥ रचयति ॥ १४ ॥ कल गतौ संख्याने च ॥ १५ ॥ चह परिकल्कने । परिकल्कनं दम्भः शाठ्यं च ॥ १६ ॥ मह पूजायाम् || महयति । महतीति शपि गतम् ॥ १७ ॥ सार कृप श्रथ दौर्बल्ये ॥ सारयति । कृपयति । श्रथयति ॥ २० ॥ स्पृह ईप्सायाम् ॥ २१ ॥ भाम क्रोधे ॥ अबभामत् ॥ २२ ॥ सूच पैशून्ये ॥ सूचयति । अषोपदेशत्वान्न षः । सूत् ॥ २३ ॥ खेट भक्षणे ॥ तृतीयान्त इत्येके || खोट इत्यन्ये ॥ २६ ॥ क्षोट क्षये ॥ २७ ॥ गोम उपलेपने । अजुगोमत् ॥ २८ ॥ कुमार क्रीडायाम् | अचुकुमारत् ॥ २९ ॥ शील उपधारणे । उपधारणमभ्यासः ॥ ३० ॥ साम सान्त्वप्रयोगे । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् ॥ ३१ ॥ वेल कालोपदेशे । वेलयति ॥ ३२ ॥ काल इति पृथग्धातुरित्येके । कालयति ॥ ३३ ॥ पल्यूल लवनपवनयोः ॥ ३४ ॥ वात सुखसेव - नयोः । गतिसेवनयोरित्येके । वातयति । अववातत् ॥ ३५ ॥ गवेष मार्गणे । अजगवे - षत् ॥ ३६ ॥ वास उपसेवायाम् ||३७|| निवास आच्छादने । अनिनिवासत् ॥ ३८ ॥ भाज पृथक्कर्मणि ॥ ३९ ॥ सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्यन्ये । सभाजयति ॥ ४० ॥ ऊन परिहाणे ॥ ऊनयति । ओःपूयणजीति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहो लिङ्गं णिच्यच आदेशो न स्याद्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाडवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं । तत उत्तरखण्डेऽल्लोपः । औननत् । मा भवानूननत् ॥ ४१ ॥ ध्वन शब्दे ॥ अदध्वनत् ॥ ४२ ॥ कूट परितापे । परिदाहे इत्यन्ये ॥ ४३ ॥ सङ्केत ग्राम कुण गुण च आमन्त्रणे ॥ चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति ॥ पाठान्तरम् ॥ केत श्रावणे निमत्रणे च ॥ केतयति । अभिकेतयति ॥ कुण गुण चामन्त्रणे ॥ चकारात्केतने । कूण सङ्को - चने इति ॥४७॥ स्तेन चौर्ये ॥ अतिस्तेनत् ||१८|| आगर्वादात्मनेपदिनः ॥ ॥ पद गतौ । पदयते । अपपदत ॥ १ ॥ गृह ग्रहणे । गृहयते ॥ २ ॥ मृग अन्वेषणे । मृगयते ॥ मृग्यतीति कण्ड्डादिः || ३ || कुह विस्मापने || ४ || शूर वीर विक्रान्तौ ॥ ६ ॥ स्थूल परिबृंहणे ॥ स्थूलयते । अतुस्थूलत ॥ ७ ॥ अर्थ उपयाच्ञायाम् । अर्थयते । आर्तत ॥ ८॥ सत्र सन्तानक्रियायाम् ॥ अससत्रत || अनेकाच्त्वान्न षोपदेशः । सिसत्रयिते ॥ ९ ॥ गर्व माने । गर्वयते । अदन्तत्वसामर्थ्याणिज्विकल्पः । धातोरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि ॥ १० ॥ इत्यागवयाः ॥ ॥ सूत्रवेष्टने ॥ सूत्रयति । असुसूत्रत् ॥ १ ॥ मूत्र प्रस्रवणे | मूत्रयति । मूत्रति ॥ २ ॥ रूक्ष पारुष्ये || ३ || पार तीर कर्मसमाप्तौ । अपपारत् । अतितीरत् ॥ ५ ॥ पुटः संसर्गे ॥ पुटयति ॥ ६ ॥ धेक