________________
सिद्धान्तकौमुद्याम् गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । नर्तकी । गौरी । आमनडुहः स्त्रियां वा * ॥ अनडुही । अनड्डाही ॥ पिप्पल्यादयश्च * ॥ आकृतिगणोऽयम् ॥ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ।६४।१४९॥ अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः ॥ मत्स्यस्य ड्याम् * ॥ सूर्यागस्त्ययोश्छे च ङ्यां च * ॥ तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् * ॥ मत्सी । मातरि षिच्चेति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ॥ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरादृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥४॥ ११४२॥ एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमाद्वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदा । उत्सादित्वादञन्तत्वे टिड्डेति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् कुण्डान्या । कुडि दाहे । गुरोश्च हल इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वाभावादप्राप्तो ङीष् विधीयते नतु नियम्यते । गोणी आवपनं चेत् । गोणाऽन्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः । नील्या अन्वक्तव्य इत्यन् । अनाच्छदनेऽपि न सर्वत्र किंतु ॥ नीलादोषधौ * ॥ नीली ॥ प्राणिनि च * ॥ नीली गौः ॥ संज्ञायां वा * ॥ नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत् । कबराऽन्या । चित्रेत्यर्थः ॥ शोणात्प्राचाम् ।४।११४३ ॥ शोणी। शोणा ॥ वोतो गुणवचनात् ।४।११४४ ॥ उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी। मृदुः । उतः किम् । शुचिः । श्वेता। गुणेति किम् । आखुः खरुसंयोगोपधान्न * ॥ खरुः पतिवरा कन्या । पाण्डुः ॥ बह्वादिभ्यश्च ।४।११४५॥ एभ्यो वा ङीष् स्यात् । बह्वी। बहुः ॥ कृदिकारादक्तिनः * ॥ रात्रिः । रात्री ॥ सर्वतोऽक्तिन्नादित्येके ॥ शकटिः । शकटी । अक्तिन्नत्किम् । अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थ पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु चेति पद्भावः । पद्धतिः । पद्धती ॥ पुंयोगादाख्यायाम् ।४।१॥४८॥ या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् ।
महत् , सोम, सौधर्म, रोहिणी-रेवती नक्षत्रे, विकल, निष्कल, पुष्कल, कटाच्छोणिवचने, पिप्पल्यादयश्च । पिप्पली, हरीतकी, कोशातकी, शमी, वरी, शरी, पृथिवी, क्रोष्ट्री, मातामही, पितामही, इति गौरादिः ॥
१ गौराद्यन्तर्गणसूत्रमिदम् ॥ २ बहु, पद्धति, अङ्कति, अञ्चति, अंहति, शकटि, शक्तिः शस्त्रे, शारि, वारि, राति, राधि, शाधि, अहि, कपि, यष्टि, मुनि, इतः प्राण्यङ्गात् , कृदिकारादक्तिनः । सर्वतोऽक्तिन्नादित्येके । चण्ड, अराल, कृपण, कमल, विकट, विशाल, विशङ्कट, भरुज, ध्वज, चन्द्रभागा नद्याम् , कल्याण, उदार, पुराण, अहन् । इति बह्वादिः ॥